________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३०
अविनीत लि. +नी-कर्तरि त | उड़ते | कुलटायां स्त्री० अविप्रिय क. अवीन् मेषान् प्रीणाति प्री-क | श्यामाटणे । विप्रि
यमपकारः न० त० | प्रतिकूल भिन्ने । म० ब | अपकारशून्य
लि.ये तालतायां स्त्री । अविभक्त पु.वि+भज- म००। संसदे, विभागरहिते द्रव्य-खामिनि
च ।"अविभका विभक्का वा सपिण्डा: स्थावरे समाः इति"विमर्क
स्थावर यत्मघामेव तद्भवेदिति" च सति: । अविमुक्त न० "न विमुक्त शिवाम्या यदविमुक्त ततो विदुः” इत्य कलक्षण
काशीच्ोले । वि+मुच-न न ० त० | मुन्नभिन्ने नि ।। अविरत त्रि. वि+रम भावे-क्क न०व० | विरामशून्ये, अनवरते
द्रव्यादौ च क्रियाविषेषणत्व न । अविरति स्त्री० विरामो विरति : मावे तिन् न त० । विषयादौ
स्थिरचित्त तायाम, विरामाभावे च | अविरल हि . न विरल: न० त । धने निविड़। अविलम्वित त्रि. वि+लब-क्त न० त० । विलम्बम्पून्ये, त्वरायके ___ द्रव्यादौ । क्रियाविशेषण व न अविवेक पु० वि+विच-धज न० त० । सदसद्विवेकाभावे, सम्भ य के
कार्य करणे, धमे च | न० ब० । विवेकशून्य त्रि० । अविवेकिन लि. वि+विच-चितुण न० त० । विवेचकमिन्ने, मूर्ख,
शास्त्राद्यपदेशपून्ये । विवेकोमेदस्त झिये च । हामते प्रधाने, महदादौ च | प्रधान महदादिभ्यः, महदादयश्च प्रधानात् न
विविच्यने (भिद्यन्ते) ईन्य कम तलव । अविशेष पु० वि+शिष-घञ् न० त० । विशेषाभावे, अभेदे च । न०
ब० । विशेमून्ये तुल्ये वि० । साहयादिमतसिघ सन्मालाख्य च सूक्ष्मभतेषु तानि च इदमेतदेवं गुणक म ति व्याप्तया नानुभूयन्ते इत्यविशेषाः । अविश्रान्त त्रि वि+श्रम- न० त० | विरामहिते द्रव्ये । अविष पु० अ +इपच् । समुद्र, पे च | डीम् नद्या स्त्री० ।
For Private And Personal Use Only