SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२८] ईव । वाक्यरहिते त्रि० । पूर्वा ग्रौ अवाञ्चौ, अत्र अयाचौ इत्यादिभेदः । अवाच् +कालाद्यर्थ प्रथमादीनां स्थानेऽस्ताति तस्य लक । अवरकालादाविल्यर्थे अन्य० । अवाच्य न० वच-ण्यत् म कु त्वम् न००० । टुटवचने, वचनामई, मिन्दनीये च अवाचिभव : अवाच् +यत् । अवरकालादो को नि । श्रधान्तर लि. अवगतमन्तर' मध्यम् अत्यास• प्रधानान्त:पातिनि अङ्गादौ, मामान्यस्य विश च | . श्रवार न० न वारमत्र । मद्यादेज लानतिक्रमेण प्राध्ये तीरे । श्रधारपार पु० अवार पारञ्च स्तो यस्य अर्शअाद्यच् । उभयकूल. - यति समुद्र। अधारपारी त्रि. अवारपार गच्छति ख । परपारगामिणि । अबारिका स्त्री० नास्ति वारि यत्र । धन्या के, तस्य अतिशुष्कफल: त्वेन जल स्पून्यत्वात्तथात्वम् ।। अवासस् त्रि० न वासोऽस्य | वस्त्ररहिते नग्ने । अवि पु० अब-इन् । सूर्य, मेघे, छागे. पर्वते, मूधिककम्बले, प्रभौ च । ऋतुमस्या स्त्रियां लजायाञ्च स्त्री० वा डीप । अविकर पु० अवि+सम हे कटच । मेघसंधाते । विकट उग्रः २०० । उपभिन्ने सौम्ये कि [अजगन्धाले। अविगन्धा स्त्री० अछागस्य गन्ध दूर गन्धः पुष्मादावस्याः । अविग्न १० विज-त न० त० । (करमचा) करमई कक्ष । अस्तिथ न न यितथं मिथ्या न०१०। सत्य ।। अविद्या स्त्री० विद-काय नत० । विद्याभावे, अहङ्कार हेतौ अ ज्ञाने, विद्यापिरोधिन्याम् अयथार्थ बुद्धौ च । वेदान्तमते भाषा भावाभ्यामनिर्वाच्यायामचेतनायां मायायाम् | अविडकर्णी स्त्री० न बिह: व्यच्छिद्रः पर्ण रूपः कोऽस्याः । पाठाल तायाम् । अविनामाव पु० विना व्यापकहते न भायः स्थितिः। ध्यापकस्थि त्यनुरोधिसतारूपायां व्याप्तौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy