________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२८ ]
सायों भावे घञ् | समाप्तौ शेषे, निखये च ।
1
अवसित त्रि० अब+तो कर्त्तरि कर्मणि वा क्त । समाप्ते, कङ्को ज्ञाते,
परिपक्के, निश्चिते, मर्हितधान्ये च । त्र+सिक्त | संबद्ध े च | अवस्कन्द् पु० अत्र+स्कन्द – आधारे घञ् । जिगीषूणां सैन्यनिवेशस्थाने शिविरे, भावे घञ् । चाक्रमणे च । [ तरणे, वाक्रमणे च | अवस्कन्दन न० अव + स्कन्द - भावे ल्युट् । सव्र्वाङ्ग ेणावगाहने, चारअत्रस्कर पु०श्रव+कॄः-कर्मणि अप् ट । विष्ठादिमले | अपादने अपि । बुद्धदेशे उपस्थादौ । [अवादेशः । यरकालादावित्यर्थे । अवस्तात् अव्य० वरमित् वरस्मात् वरमित्यर्थे अस्ताति
श्रवस्तार पु० व्या+स्त करणे घञ् (परदा) इति ख्यातायां जयनिकायाम्, भावे घञ् । वास्तरणे । [ व्यवस्थाने च |
अवस्था स्त्री० च्ाव+स्था-अङ् 1 कालकृतायां देहादेर्दशायाम्, अवस्थान न ० अव + स्था - भावे ल्युट् । स्थितौ | आधारे घञि । आवासे,
प्रतिष्ठायाञ्च |
अवस्यन्दन न० काव+स्यन्द-भावे ल्युट् । हिंसने |
अवस्त्रं सन न० अव - सन्स- भावे ल्युट् । अधःपतने, च्युतौ च । श्रवहार पु० + - कर्त्तरि ण । चौरे, ग्राहनामके, जलजन्तुभेदे च । भावे घञि | युद्धादिविश्वामे । कर्मणि घञि । निमत्रिविप्रादिभ्यो देये द्रव्ये ।
(ब) चिथा खो०न० न वह्निस्तिष्ठति स्था- क पृषो० । हृहतभावे | अवहेल न० खी० । अव + हेल - घञर्थे क वा । अनादरे । अवाक्पुष्पी स्वी० अवाक् अधोमुख पुष्पमस्याः ।
(सुलफा) इति
ख्यातायाम् शतपुष्पिकायाम् । श्रवाक्शिरस् त्रि० अवाक् शिरोऽस्य ब० । अधोमुखे । श्रवाग्रं त्रि० व्यवनतमयमस्य प्रा०त्र० । नम्त्रमुखे । अवाङ्मुख त्रि० अवाक् मुखमस्य । अधोमुखे । अत्राच् त्रि. व्यवाञ्चति अव+अनच्-किन् । अधोमुखगते, काले च । दचिणखां दिशि स्त्री० ङीप् । नास्ति
For Private And Personal Use Only
वरे - देश, वाक् यस्य