________________
Shri Mahavir Jain Aradhana Kendra
,
[ १३२८ ]
हला व्य० हेति लीयते ला का । माटो सम्बोधन, सख्या'
पृथिव्यां जले च ।
www.kobatirth.org
हलायुध पु० हलेन श्रायुध्यति ग्रा+युध क । बलदेवे |
हलाहल पु० हलेनेव बाहलति विलिखति ग्रा+हब यच् । विषभेदे हलि पु० हल-इन् । बृहद्धले ।
हलिन् पु० हलोऽस्त्यस्यायुधत्वेन इनि । बलरामे । लषके लि० । हलीन पु० इलाय हितः ख । शाकवृत्ते । (शेगुन) । हलीशा स्त्री॰ हलस्य ईशा शक० । लाङ्गलदण्डे ।
'हल्य लिहल हलकर्षणमर्हति तस्येद वा यत् । हलक्कष्टे से बादी, हलसम्बन्धिनि च । हलानां समूहः यत् । हलसमूहे स्त्री० ।
हल्ल विकाशे स्वा० पर० क० सेट । हति ग्रहीत् |
ܢ
Acharya Shri Kailassagarsuri Gyanmandir
। रक्तकद्वारे ( हेला) ।
हल्लक न॰ हल्ल-एषु ल इल्लोष न॰ हल्ल किप वष-अच् ट० कर्म० । स्त्रीणां मण्डलिकाकार
·
5
नृत्ये । ततः कन् । सत्रव ।
हव पु० · अप व काप् पृ० वा । यज्ञ, श्राज्ञायां, होमे व्याह्नाने च हवन न०ड ल्युट् | होमे देवाद्युद्देशेन मन्त्रपूर्वक वौ हविःप्रक्षेपे ! हवनी स्त्री॰ इंयतेऽस्यां ङ-ल्युट । यज्ञकुण्डे ।
हवनीय त्रि० ड कम्मणि कानीयर । होमद्रव्ये ।
हवा श्रव्य० हच वाच इन्च० प्रसिद्वार्थे ।
हविरशन पु० हविरति व्यश-युच् । वङ्गौ ।
हविर्गन्धा स्त्री हविषो गन्धो यस्याम् । शभ्याम् । (शांद्र) ।
हविहम हविषो ग्टहम् । यज्ञमण्डपस निकटस्थ हवनीय द्रव्यस्थापनार्थे गेहे ।
हविर्मन् पु० हविषे मय्यतेऽसौ मन्य घञ् । गणिकारी । हविथ न० हविषे हितम् यत् । टते, मृत्यु को हैमन्निकादाव “चेरुर्हविध्य ं भुञ्जाना” इति भागवतम् ।
हविष्यान्न न० कर्म• । "हैमन्तिक' सिताऽखिन धान मुद्गास्तिलायवाः कलायकडनीवारा वास्तक हिलमोचिका । मटिका कालशाकच
For Private And Personal Use Only