SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३६८ ] भूल' के केमरत् । लवणे सिन्धु समुद्रे गव्ये च दसिपिपी। पयोऽनुज, तसारञ्च पनसामहरितकी । तिन्डिो जीरकञ्चय नागर वपिप्पली। कदली लवली धात्री फलान्यगुडमैक्षयम् ! कतैलपक मन यो हवियान्न प्रचच्छते” दून्य को बतादौ भच्यद्रव्यभेदे । . इविम् न• इाते हुकमणि असुन् । एते, हपनीयद्रव्यमा च बपाया दसो हविषो नु व ही त' श्रुतिः । भावे असुन् । होमे । हव्य न० हु कर्मणि यत् । देवयोग्याने हयनीयद्रव्ये नि । वे यत् होम न । [खिन्ने यन्ने चरौ । हमपाक पु. हव्याय होमाय पाको यस्य । होमार्थ तादिमिश्रिते । हव्यवाह पु० हव्य वहति देवान् बह-अण् । अग्नौ । हव्यवाहन पु० हव्य याहयति वह-णि च ल्यु । वहौ । 'हव्याश पु० हव्यानाति अश-अण् । वनौ । लय । हव्यायनोऽप्यत्र पु. इस हासे भ्वा० प० यक. सेट मिचि न विः । हसति अहसीत् दोषदर्शनपूर्वक हामे | तु सकर्मकः “स्थिताय हस्ये व पुर मधोनः" इति भट्टिः । ह(हा)स पु० हस अप धज पा | हारो मुख विकाशनभ दे । हसन न• हस-ल्युट । प्रीत्यामुखकपोलादेविकाशने हास्य । हसन्ती स्वी० हस झ डीप । व्यङ्गारधानिकायां मलिकाभेदे, शाकि नीभेदे च । इस शट डीप । हामिनि वि० । स्त्रियाम् डीप । हसित न हस-भाव त । हास्य, कर्तरि क । सतहास्य विकशिते च । हस्त पु. म. तन् नइट । देहावयवभेदे (सात) चर्षि शल्य ङ्गुल परि माणे यवोदरैरङ्गुलमष्टसख्य हस्तोऽङ्गुलै : घड गुणितैश्चम्मिरति' लीलावती । हस्तिशुण्डे च | अश्विन्यादिष त्रयोदशे नक्षले पु• स्त्री. । जाह्नवी हस्तयोगे, रति पुराणम् । 'पुष्या हस्ता तथा स्वातिरिति ज्योतिषम् । हस्तामलक न० हस्त स्थितमाम लकम् अामल क्याः फल । मदिय वा । कराव एषतामलक फचे, नहत् अनायास उश्ये पदार्थे वेदान्त प्रसिद्धपन्यभेदे च । करामल कादयोऽयल ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy