SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२७ ] अलेह पु० अत्र+लिह भावे घञ् । जिह्वायेण स्वादने । कर्मण - Acharya Shri Kailassagarsuri Gyanmandir घञि । समाखाद्य औषधादौ च । अवलोकन न॰ अत्र+लुक-भावे ल्युट् । दर्शने, अनुसन्धाने च । करणे ुट । आलोके, नेवे च । श्रवल्गुज पु० अल्गोरशोभना जायते वाद पु० वाद-भावे घञ । निन्दायाम, विश्वासे श्रतायाम्, ग्रवालम्बने च | [पराधीने च । श्रवश वि० नास्ति वशमायत्तत्वं यस्य । अस्वाधीने, कामादिपरवश अवशिष्ट वि० + शिष-क्त । व्यतिरिक्त, परिशिष्टे, काधिके च अवयम् अव्य० व्यव+ वा० डमु । निश्चये, अशक्यनिवारण च । अश्याय पु० ब्र+यण । कुज्कटिकायाम्, अभिमाने च । अवश्रवण न० अ + श्री छच् । चूलीतोऽवता स्थापने । अवटुब्ध त्रि० + स्तन्भ - कणि षत्वम् । लम्बिते, प्रतिरुद्ध च । ू श्रासन े, आक्रान्त श्रव शुम्भ पु० व्यय+स्तन्भ - मावादौ घञ् घत्वम् । स्वर्षे, स्तम्भ प्रारम्भ, रोधने, गर्वे च“रघेारवष्टम्भमयेन पत्रिणा” इति रघुः । अवम् काव्यः प्रवर+प्रथमायाः पञ्चम्याः सप्तम्या वाऽर्थे श्रमि व्ावादेशः । बाह्य पञ्चादर्थे च । [ लतायाम् । जन-ड | कोमराजी C For Private And Personal Use Only ダ 9 अवसथ पु० वस - काथन २० ब० । निलये, ग्रामे च । अवसथ्य पु० अवस्थ+स्वार्थे यत् । श्रावासे, यामे च । अवसर पु० अत्र+स्ट- अच् । प्रस्तावे, जिज्ञासा निवृत्तयेऽवश्य वक्तव्य, बत्सरे, मन्त्रभेदे वर्षण, क्रिया स्थितियोग्यतासम्पादकरूपे कालिके - नकाशे च । [ कामचारानुज्ञार्या च । श्रवसर्ग पु० अव सृज भावे षञ । प्रतिवस्त्रे, यथेष्टं क्रियतामिति श्रवसर्प पु० अ + स्म्रुप-अच् । चरे । [ रूपावसन्नतायाञ्च । अवसाद पु० अब + सद-भावे घञ् । नाशे, विषादे, स्वकार्याचमत्वअत्रसादन न०अत्र+सद पिच् भावे ल्युट् । कार्याचमत्वापादने, नाशने च अत्रसान न०अत्र+सो-भावे ल्युट । विरामे, समाप्तौ, सीमायां मृत्यौ च ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy