SearchBrowseAboutContactDonate
Page Preview
Page 1332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२२० ] हंसरथ पु• हंसः रथोवाइन यस्य । चर्स खे ब्रह्मणि हंसवाहना दयोऽन्यत्व । हंसलोमर न० हंस दूध लोमशं लोम पुलम् । कामीस उपधातील हंसवती ती. हंसस्तत्पादाकारः अस्यस्याः मतम् मस्य वः । हंस __पद्याम् । हंसवीज न• हंसस्य वीजमन्त्र । हंस डिम्बे । हंसाविर पु . हंसस्थाङब्रिरिव लोहितत्वात् । हिटले । हंसारूढ़ पु. हंसमारूढ़ः च्या+रुह-त । ब्रह्माण सच्चयां ब्रह्माण्टी स्तो । [छन्दोदे च । हसौ स्ती• हंसस्य भार्या डीप । इंसयो मिति द्वाविंशत्यक्षर पादके हहो अव्य. हमितत्यध्यक्त जहाति हा-डो। सम्बोधने “हो चिनाचित्तचन्द्र मणयं चन्द्राति दर्षे, दम्भ, प्रने च । हजे जा) अव्य. हमित्यव्यक्त जप्यतेऽत्र जप-डे डा बा । नाश्य क्रियाया नटाभिने यकृते चेटीसम्बोधने । हट दीप्तौ दा. प० अक० सेट् । हटति का हटीत-हाटीत् । हह प• हट ट टख ने त्वम् । क्रायविक्रयस्थाने “तिहट्टपथे धरजादिति” नैषधम् । चोर) चौरभेदे । हवौरक पु . हट्टे प्रकाशिते स्थाने एव चौरः स्वार्थे कन् । (हाटहविलातिनी सी हट्ट विडामयति वि+लस-णिच-णिनि डीप गन्धद्रव्य दे, हरिद्रायाञ्च । [अाठीत् अहठीत् । हठ कीलबन्धे वलात्कार 'लुप्तौ च म्या• पर• अक० सेट । इति । हठ पु. हठ-अच् । वखात्कार - प्रश्नमाञ्च ।। हठपर्णी ती• हठते लवते हठ-अच् छठ ग्लवमान पर्ण यथा डीप । शैबाले, कुम्भिकायाञ्च ।। हठयोग पु. हठात्कारेण योगः। प्राणायामा दिक्रियाभ्यासजे राजा योग बिनैव परमात्म साक्षात्काररूमे चित्ततिरोधात्मके योगे । हठाल प• हठः लवमानः अालुरिव । कुम्भिकायाम् (पाना)। ठही स्त्री० हठ-ऋच गौ० ङीष । वारिपाटम् (पाना)। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy