SearchBrowseAboutContactDonate
Page Preview
Page 1329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३९७ ] स्वादुफल स्त्री० स्वाद फलमस्य । कोविदार्याम् कर्म । मिष्ट फले न० स्वादुमज्जन पु• स्वादुः मज्जायस्य । पर्व तजे पोलौ । स्वादुमांसो स्त्री० स्वाद मांस मिव फत्तमस्याः । काकोल्याम् । माटुनुल न० स्वादु मलमस्य । गर्जरे (गाजर) । खादुरसा स्वी• स्वादुर सोयस्याः। काकोदाम्, मदिरायाम्, शता. यथ्य, ट्राचायाम, प्रामासके च । स्वादुलता स्त्री॰ खाद्दी लता । विदार्याम् । वाहम्ल पु० खादः अम्लः । दाडिमे । स्वाधीन लि. स्वस्याधीनः । स्वायत्त स्वतन्त्र । स्वाधीनपतिका स्त्री. खाधीनः पतियस्याः कप । नायिकाभेद खाचीनभल कादयोऽप्यत्र ।। खाध्याय पु• स्वःस्व कोयत्वेन विहित अध्यायः विजानाम, अधि+ इङ-कर्मणि घज । विजैः पाये वेदभागभेदे “खाध्यायोऽध्ये - नव्य” इति निः । भावे घज । अवश्यपाथ वेदाध्ययने “खाध्या योज पदत्युको वेदाध्ययनकर्मणीति” सतिः । स्वान्त न खन-त । मनमि-सहाये च । स्वाप पु० खप-घञ । निद्रायाम् शयने, अज्ञाने च । स्तापतेय न० खभ्य धनस्य पतिः तसेदम ढज । धने । स्वाभाविक त्रि• स्वभावादागतः ठञ् । स्वभायसिने, स्त्रियां डोप ("स्वाभाविकी खच्छते'त्य द्भटः)। स्वामिन् वि० स्वत्रिस्यर्थ सिनि दीर्घ श्च । अधिपती, ईश्वरे च । स्त्रियां डीप् । हरे, विभौ, नपे कार्त्ति के थे, भर्तरि, वात्स्या यनमुनो, गाड़े, परमहंस च पु. । स्वायम्म व पु० स्ववम्म वोऽपत्य, तस्ये दम् वा अण बोरोदिति वक्तव्ये श्रोण इनि संज्ञापूर्व कविधानादनित्य त्याच गुण : उपङ । स्वयः म्म पुत्त्रे प्रथमे मनौ, स्वयम्भ सम्बन्धिनि वि० । “धाम स्वायम्भव ययुरिति” कुमारः । स्त्रियां डीप । सा च ब्राह्मयाश्च । स्वार्थिक वि० स्वार्थे विहितः ठरण । खार्थ विहिते व्याकरणोतो प्रत्यये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy