________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६]
राजान्तःपुरे । ल्य ट् । अवरोधनमप्यत्र न० । अवरोधिक पु० अबरोधे तद्रक्षणादौ नियुक्तः ठन् । राजान्त:पुररच
पार्थं नियुक्त वामनादौ । भवरोपित लि.. अव+रुह-णिच-पुक् च कर्मणि न । उत्पाटिते । अबरोह पु अव+रुह-भावे धञ । अवतरण, अर्ध देशान्निम्नदेशगमने,
चारोहे च । पचाद्यन् । सरोर्मूलादयपर्यन्तमारूढ़ायां गुड़च्यादिल तायाम् । अपादाने घधि । स्वर्ग, ततो हि भोगावसाने
सर्वेऽवतरन्ति । अवरोहशाखिन् पु० अमरोहंति छिनोऽपि पुनः प्ररोहति अव+मह.
अच् कर्म, अवरोहति छाधोगच्छति मूलमस्याः साहशी शाखा कर्म. सत: बाहुल्ये मत्वर्थीय इनिर्वा । घटने, तस्य च्छेदनेऽपि
पुनः प्ररोहः शाखातोऽपि यहूनि मूलान्यवतरन्ति च । अवरोहिका स्त्रो. अवरोहति अत्यत्तमयोगछति अय+रुह-गवुल
टाप् कापि अतएवम् । अश्वगन्धाल तायाम् ।। अवरोहिन् पु० अव+रुह-णिनि (घटन) । अवरोहिशास्त्रोऽप्यन ! अवर्ण पु० वर्ण-घज विरोधे नजात । प्रशंसाविरोधिनि अपवादे । अवलक्ष अव+लक्ष घज । तवणे । तदति, मूर्ख च त्रि० । अवादेरतो लोपे, बलक्षोऽयल वार्थ ।
[मंबदमावलि । अवलग्न पु० व+लग-क्त नि. रडभाब: । (माआ) देहमध्यभागे । अवलम्ब पु० अब+लबि-आधारे घत्र । श्राश्रये । करण घत्रि ।
अवलम्बसाधने दण्डादौ । ल्य ट् अवलम्बममप्यत्र न. । अवलम्वित नि ० अव+लवि-कर्तरि क । आश्रिते,यस्वादिना ब च । अलिप्त लि अव+लिप-कर्तरि कर्मणि वा क्ल ! गर्विते, कतलेपने च ! अवलीढ़ लि• अव+लिह-कर्मणि क । भक्षिते, कृतावले हे च । अवलोला स्त्री. आपरा लीला । अनायासे, अनादरे च । अवलेय पु० अव+लिप-भावे घञ् । गर्वे, लेपने, दूषण, सम्बन्धे च । अवलेपन न० अब+लिप-भावे ल्युट । पिलेपे, राण', सङ्कल्प च ।
करण ल्य,टि | चन्दनादौ ।
For Private And Personal Use Only