________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १३१४ ]
स्वर्गकेतकी स्त्री स्वर्णमिव पीता केतकी । पीतकेतक्याम् । स्वर्णक्षीरी स्त्री स्वर्ण मिव पीत क्षीर निर्यासोऽक्ष्यस्य च गौडी । . योषधिभेदे मा च मालयदेशे जायते । स्वर्गगरिक न० स्वर्ण भिव पीत गैरिकम् । (वर्णकमाटि) पदाथ भेदे । खाग्रीवा स्त्री॰ नदीभेदे । कणचूड़ पु० वर्णमिय पीता घड़ा यस्य । चापपक्षिणि । स्वर्णज न० खणात् जायते जन-ड । बङ्ग । वर्मजातमाले बि• । स्वर्णजीवन्ती स्त्री. सर्ण मिव पीता जीवन्ती। पीतपुष्यजीवन्त्याम् । वर्णदो स्त्री• मर्ण द्यति अपसारयति तुल्यवर्णत्वात् दो क गौ० डीम् । ___श्चिकाल्याम् । ६त० | गङ्गायाम् । वर्णदीधिति पु०सर्णमिव भामरा दीधितिरस्य । अग्नौ, चित्रकक्षे च । वर्णदु पु० सूर्णमिय पुष्पादौ पीतो द्रः । अारग्वधे । खर्णपक्ष पु० सर्गमिव पीतः पक्षोऽस्य । गरुड़े। स्वर्ण पाटक पु० सूर्ण पाटयति पट-णि-एषु ल । टङ्कणे । रूण मुष्य पु० सर्ण मिय पीत पुष्पमस्ख । चमके, पारग्वधे, पु० स्त्री ____ स्त्रीत्व डीप । मा च सर्प केतक्याञ्च । सातलायाम् कलिकारी स्त्री० टाप ।
ल्याम् । स्वर्णफला वी. सर्णभिव पीत फलमस्याः । (चांपाकला ) सण कदवर्णभृङ्गार पु० सर्णमिव सूर्णमयो वा भृङ्गारः । पीतमराजे सर्ण__मयकलसे च । वर्णमाक्षिक न० मणमिय पीत माज्ञिकम् । स नामख्याते उपधातुस्नायूधी स्त्री सुमिव पीता यूधी । पीतयूधिकाया । स्वर्णलता सी० ममिय पीता लता । ज्योतिष्यन्याम् । सईवर्णा खी० ममिव वर्णोदयनन्या : हरिदायाम् । खविल्काल पु • सर्णमिव पीतं वलकलसस्य । श्योनाकछे । खोपालिका स्त्री०समिव पीता फालिका | पीतशेफालि कायाम्। स्था का पुनर्णमिवाण पत्रपुष्पादि-यस्य । कारग्ज घे। पीतवर्ण देहे लि। वर्णारि पु. ६त० । गन्धको तस्य वर्णमार कत्वात्तथात्वम् ।
For Private And Personal Use Only