________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३१- J
स्व नः स्वन-ड | धने, व्यात्मनि सातौ च पु० । बालीये बि
स्वात्मनि वात्मोगे, चार्थेऽस्य सर्वनामता ।
स्वकम्पन पु० स्वनैव पराप्रयुज्यमान एवं कम्पते स्वकमन् न. स्वय कर्मा । स्ववर्णोचिते
कपि युक्त् । वायौ । ये । "स्वक निरतः
[ व्यक्क् युक्तप्रयोगस्तु
पाणिनीयः ।
नित्यमेव कु
मदेति” गीता | स्वकीय त्रि• स्वस्येदम् व कुक् च । आत्मोये । स्वग सर्प भ्वा० पर सक सेट इदित् । खङ्गति व्यसङ्गीत् । स्वगत लि० स्वस्मिन् मनसि ग्रात्मनि वा गतम् गम त । मनोगते आत्मगते च । नाटकाभिनये म पादपुरुष वयित्वा रङ्गभूमिस्थमाना जिकजन श्रवणयोग्य वाक्ये | लचणं वाचत्वाभिधाने । स्वगुप्ता स्त्रो• खेनैव गुप्ता | शिम्बाम्, लब्जातुततायाश्च ।
"
स्वच्छ त्रि० पृष्ठ, ग्रष्यः प्रा० । प्रतिनिम्न ले कानुयइते | गुक्तायां, स्फटिक च पु० । श्व ेतदूर्द्धायाम् स्त्रो' |
स्वच्छन्द त्रि。खस्य छन्दोऽभिप्रायः छन्दोऽभिप्रायः स्वकृते यस्य । खाधीन ख्रच्छपच्च न· ख पत्त्रं यस्य । वके ।
स्वच्छमणि पु० कुर्मः । स्पाटियो ।
स्वजन. स्वणात् देव्हात् ब्रात्मनो वा जायते । रुधिरे । पुत्र पु० कन्यायां स्त्री० द्यामजातेति । [ म्बम्बिलोक 1. स्वजन पु॰ स्वस्यैव जनोजननभेककुल यथ । सातौ । ६० । ध्यात्म सठ गतौ संस्कारेऽसंस्कारे च हु० एम० मक सेट । खटयति-ले
-
विवठत्-त !
स्वतन्त्र वि० सस्य तन्त्र वशीकारो यन्थ । स्वाधीने अपराधीने स्वतम् ग्रव्यः स्व+सिद् । श्रात्मन इत्यर्थे ।
स्वता
स्त्री०
० खस्य स्वकीयस्य भावः तत् । स्वकीयत्व | "कामः खतः पश्यतीति शकुन्तला |
स्वत्व न स्वय भावः । व्यादिषु यथेष्ट क्रयविक्रयादिक्रियासु नियोजक धभेदे, स्वामित्ये च तच्च द्रव्यगतप
।
स्वदम न० स्वद- ल्युट् । व्यास्वादे बेहने च । सुष्ठु वादनम् । खभच्तये ।
For Private And Personal Use Only