________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५ ।
अवभृय पु. अवन-थन् । मुख्ययजसमाप्तौ क्रियमाणे यश
कर्मणि, यत्नानभूते यत्तान्त स्नाने च । अवनट त्रि' अवनता नासिका प्रा०स० नताथै नासिकाया भ्रटादेश:
अर्शश्राद्यच् । अग्नतनामिके (खादा) जने । अवम त्रि• अपत्यस्मादात्मानम् अर-म । कदाचारादौ, कुत्मिते,
नीचे च । ज्योतिषप्रसिङ्घ एकतिथिहयान्तवति एकस्मिन् दिनवारे
न० । व्यवमदिनमप्यत्र। अवमत वि० अव+मन-न। अनाहते । अव मई पु. व+द-घञ् । पीड़ने ।
शिभेदे च । अधमर्श पु० अध+ग-घञ् । आलोचनायाम्, नाटकस्य सन्धाअवमानना लि. अ+चुरा-मन-भावे युच् । अपमानकरणे । अवमानित लि० अव+चुरा० मन-कर्मणि क । तापमाने | अवमोटन न० अब+मुट-णिच् -ल्युट् । (मोचड़ान) परिवर्तनेना
न्य यापादनरूपे परिमोटने । अवयव पु० अव+यु -अच् । देहादावङ्ग, उपकरण, न्यायमते प्रति
जाहेढदाहरणादिध, पञ्चस वाक्ये घु च | अवर लि. अप+रा-क। चरमे, अधमे, कार्य च । पचाइञ्जिनि
देशे काले पु० तहत्ति नि त्रि० । हस्तिजङ्गायाः पश्चाद्देशे न० 1 अवरज पु० अवरस्मिन् काले जातः । कनिष्ठमोदरे नातरि, भूटू __ च | कनिष्ठसोदरमगिन्यां, शूद्रायाञ्च स्त्री० टाम् । अवरति स्त्री० अब+रम-भावे तिन् । विरामे, निवृत्तौ च । अवरवर्ण पु. कर्म । शूद्र', अवरोण वि. अब+रीड-कर्मणि क । तिरस्कृते । अवरुव त्रिप+रुध-कर्माण क्व | श्राच्छादिते,बन्धादिना प्रतिरुव च
अन्त : पुरवासिन्या भोग्यायां दास्या, राजयोघिति च स्त्री० । अवरूढ़ लि० अव+रुह-कर्त्तरि क्ल । अवतीर्णे, स्वस्थानादयिते ।। अवरोध पु० अब+रुध-भावे घञ् । निरोधे । कर्मणि घञ । रा- . जान्तःपुरस्थायां योपिति, राजदारेषु च । प्राधारे पत्र ।
For Private And Personal Use Only