________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १३०६ ]
नया स्मट + ल्युट् ङीप् । मणिवेधन करणे
७
པ་
स्फोटनी स्त्री. एक यन्त्रभेदे (भोसरी) । [भल्लातके । स्फोटवीजक पु० स्फोटस्य व्रणभेदस्य बीजम् ततः स्वार्थे कन् । स्फोटायन पु. स्फोटएवायनं कार्थबोधकतया श्रयणं यस्य । वर्थवोधकत्वेन स्फोटाभ्युपगन्तरि वैयाकरणे मुनिभेदे चवड स्फोटायनस्येति" पाणिनिः
Acharya Shri Kailassagarsuri Gyanmandir
स्फाट स्काय यत् निः । खड़ाकारे यज्ञार्थं काष्ठभ दे । स्म व्य० मिड | अतीते, पादपूरणे च ।
स्मय पु० स्त्रि-काच् गर्ने,
ते च ।
I
स्मर पु० स्मरति प्रियमनेन स्टाप् । कामदेवे । भावे प 1 कारणे । सारगृह न० अरव ग्टहमिव । स्त्रीचिह्नभेदे खारमन्दिरादयोऽपपत्र | सारगान० . -- ल्य ुट् । ज्ञातवस्तुनोऽनुभवाधीन संस्कारजन्ये उद्बोधक - महकारेण जायमाने ज्ञानभेदे बाध्याने चिन्तने च ।
सरदशा स्त्री' स्मरलता दशा । कामिनां स्रक्कतासु नयनमीत्यादिषु । दश दशा । विस्तरो वाचस्पत्ये ।
सारप्रिया स्त्रो० ६० | मरभार्य्यायाम् रतौ । मारवीथिका स्त्री' स्मरस्य वीथिकेन प्राप्तिहेतुत्वात् । वेश्यायाम् । सारहर पु० स्मरं हरति नाशयति ह अच् । महादेवे रमईनादयोऽपत | [स्वीणां रोपनम् । स्मराङ्क ुश पु० सारस्याङ्क द्रव उत्तेजकत्वात् । नख्ने, नखाघातेन हि स्मरात्र पु० मरमिय बाम्म्रः । राजाने ।
दिति च स्मृतिः स्मि अनादरे विमये च
रासव पु० मरोद्दीपक आसवः । लालायाम् कामिनां तत्पाने हि स्मरोद्दीपनात्तस्यास्तथात्वम् ।
.
स्मार्त्त त्रिस्तो विहितः स्मृति वेत्यवीते वा अण् | फ·ति विहिते नादौ "अन्योऽपि स्मार्त्तमाचरेदिति' मा वैदिकवत् चरे
तिशास्त्राभिज्ञे च ।
ट
० ग्रा० सक० स ेट् । प्रापयते श्रपित |
For Private And Personal Use Only