SearchBrowseAboutContactDonate
Page Preview
Page 1319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३.७] अघोपदेशत्वात् न घः । व्यन्यतोविस्मये स्माययनीत्येव । अयं भ्वादि रपि अनिट । मते असोष्ट । [टत् त । स्मिट अनादरे सक• से हे अक चु० उम० सेट । मेटयति ते असिरिममित न० स्मि-क्त । ईअड्डा “गुखं विकशितस्मि समिति" मालतीमा धवम् । विकगिते, विस्मिते च नि। स्मोल निमेषणे वा. पर अक० सेट् । नीलति असीलीत् आमा, कारणे स्वा० पर० सक• अमिट । रमरति अस्मात् । स्म औत्सुक्ये भ्वा० प० स० निट घटा• स्मरति यस्मात् । मा त लि• रमा - क । कृतस्मरणे म्म तिविधये । स्म ति स्त्री० स्म-क्लिन् अनुसुगवस्तुन उद्दोधकसहकारेण सकाराधीने जान दे । सायं ते वेदधर्मोऽनेन करणे तिन् । धर्म शासन शास्त्र वेदार्थानुभवजन्ये वेदा नुवादके सुनिप्रणीते वाक्य रूपे शास्त्र । "वेदोऽखिलो धर्म मल मतिशीले च विदा मिति' मनुः । सम तहेतु पु० ६त । सस्कारे वासनारूमे गुणभेदे । स्मर नि रिम-रन । विकशिते ईघद्धास्यान्विते च "महाजनः मेरमुखो भविषप्रतीत” कुमारः । स्यद पु• स्यन्द-घञः क | बेगे । स्यदत् अस्यन्दिन । व्यस्यन्त । स्यन्द ग वो वा. या लङ, टटि टुङि च उभ० अक वेट । सन्दते स्पन्द पु० खन्द-धज । क्षरणे, प्रसवे ।। स्यन्दन न स्यन्द-भावे ल्यु ट । क्षरण । कर्तरि ल्यु | जले न० । रथे, तिनि मष्टक्षे च पु० । [रोहेण योद्धरि । स्यन्द नारोह पु० दयन्दनमारोहति युद्धार्थम्, चारुह अण् । रथास्यन्दनि पु० स्यन्दनि । तिनिशवने। डीप । लालायां स्त्री० । स्यन्दिन् वि० स्यन्द+रिपनि | । पस विणि । लालायां स्त्री. डीप । स्यन्न त्रि० स्वन्द-क्क सुते जलादौ । स्यमध्वनने भ • र असेट । नाघेट फणादिः । श्यमति व्यस्थमीत्। स्यम वितर्के • उ० मक-सेट । सामयात ते असिसमत् त । सम ध्वाने द. ० उभ सक• सेट । रूमयति असिसमत् त । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy