SearchBrowseAboutContactDonate
Page Preview
Page 1314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१३.२] सन्द पु० स्पदि घञ् । रेषञ्चलने, कम्मे, क्रियाभेदे च मेल सन्रादौ .:: शुभाशुभविवेचन वाचस्पत्ये: विस्मदि। स्पर्द्ध संहर्षे (पराभिभवेच्छायाम्) या० अात्म० व्यक• सेट । सई ते स्पड़ा स्त्री सर्च-छ । सहर्षे पराभिभने छायां, साम्ये, क्रमोन्नती च स्पर्श पहणे, स्ते वे च चु• उ० सक सेट । स्पर्शयति ते अपस्सत् व स्पर्श पु० स्पर्श-स्मश-वा अच् घज वा । न्यायोको त्वगिन्द्रिययाहो गुणभेदे, यहणे, रोगे, युद्धे, गुप्तचरे, उपतापके च । वायौ पु० स्पर्श के लि० । स्य_श-णित अच् । दाने स्पश्यन्ते । बायुना जिहा पादयोऽप्यत्र, घज । कादिषु मायमानेषु, यऱ्या वरघु पु० । स्पशन न० स्पर्श-स्मश-वा ल्युट । ग्रहणे, लणे च । पिच ल्युट । ___स्पर्शने, दाने च । स्मृश-कर्तरि ल्यु । वायौ पु. । स्पर्शलज्जा स्त्री॰ स्पर्शमात्रण लज्जते लज्ज अन् । लज्जालु छ । स्पर्शशुद्धा स्त्री॰ सणे शुद्धा । शतमल्याम् । साष्ट,न् लि• स्पश-टच । उपतापयितरि । रोगे पु० । अमु स्य टायल स्पश अन्य बाधने च व • उभ० सक० सेट । स्पशति-ते स्वत. यास्पाशीत् । अहाशिष्ट । [वशेति” मावः । स्यश पु० स्पश-अच । चरमात्र, युद्धे , गदचरे, च । “राजनीतिरपस्पष्ट वि० स्वर-क्त नि० इडभावः । व्यक्त , स्फट च। स्प प्रीती अक• पीणने रक्षणे पालने च सका. खा. पर० अमिट । स्प योति अस्साघोत् । स्पक्का स्त्री. सपा-कक'० शस्य कः एलायाम् । अस्प क्षत् । स्पृश स्पर्थे तु. पर. सक) अनिट । स्प शनि यस्माक्षी छस्साचीत् स्य,शा स्वी० स्पश-क । सर्पधातिनीक्षे। कगटकार्यां रखी० डीप । स्पष्ट वि० स्मशता सातशे । भावे क । साथै न । स्पष्ट स्पष्ट न• स.टेन या सम्यक स टम् । परस्सर स्पर्शने । स्प टास्पष्टि न स्मशाल नत्र +स्प.श-हिन्, सा टश्च अत्यधिक योः समाहारः । स सर्शयोः । “नगरे पामदाहे च स्मष्टा For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy