________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३.१ ]
स्निग्धदार पु• सिग्ध दारु काठमय । सरसच , देवदारुचे। स्निग्धपत्रक पु० सिग्ध पलमस्व कप । एतकरञ्ज, गुलकरने, गर्ज___रटणे घ । पदये, पालक्या, काश्मीर्याञ्च स्त्री । स्निग्धपिण्डीतक पु० कर्म । मदनक्षभेदे, पिण्डीतकभेदे । निग्धफला स्त्री॰ सिग्ध फलमस्याः । माकुल्याम् ।। निट सहे चु० उ० सक. मेट । मेटयनि-अमिमिटत्-त । अषोप
देश त्वान्न पः। स्न पु० सानु+न, अादेशः सा-कु वा । पर्वतस्य समभूभाग्य ऽस.ग्यौ स्त्री सुकन्द पु० रुनु ह्यति किन् कुत्वम् स्नु क, छदोऽस्य । क्षोरकञ्च कीवो । स्न त पु० स्त्र-त । क्षरते जलादौ । स्न षा स्त्री० स्नु - सक । पुत्रवध्वाम्, न हीच च । स्न हा) स्वो० न ह-किन् वा टाप । स्नही थे । स्न हि(हो) स्वी० स्त्र ह-इन् वा छीप । (मनसासिजु) वृक्ष।
_“स्त्र हीविट पश्रितानिति” पुराणम् । ने ह पुरा सिह घञ । प्रेमणि, तैलादिरसोदे, न्यायोको गुण दे च
यद्दशात् दाहानुकूल्यम् । स्ने हन न० सि.ह-णिच् ल्युट । तैलादिमईने अभ्यङ्गे । स्न हप्रिय पु० सहा तैलादिः प्रियोऽस्य | प्रदीमे । स्ने हभू स्त्री० ६त । ले माये देहस्य धातुभेदे, सहपात्र च । . सहरङ्ग पु० महेन रज्यते रन्ज-कर्मणि घञ् । तिले । स्नेहवत् त्रि. स. होऽस्त्यस्य मतप मस्य वः । सहयुक्त स्त्रियाँ
डीय । सा च भेदायां पु० स्त्री० । स्नेहविद्ध न• नेहेन विद्धम् । देवदारुणि । स्नेहवीज पु० मुहाच्य वीजमस्य । प्रियालहक्षे । ६त० से ह कारणे न' स्नेहाश • मेहमभाति अश-अण् । प्रदीपे । स्नेहिन पु० मिह-णिनि । वयस्खे बन्धौ, से हयुक्त नि. रिखयां डीप स्पद ईप्रत्कम्मे भ्वा० का अक० सेट इदित् । सन्दते अस्सन्दिष्ट ।
For Private And Personal Use Only