________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १३०० ]
स्थू लेला नी. क. । दृहदेलायाम् । स्थू लोचय प • स्थ लामामुपलानामुच्चयो यत्र । गण्डौले । स्थ लस्त्र
गजस्य उच्यः। गजमध्यगतौ । वरण्डे, गजदन्तच्छिद्रे च । स्थे य पु०स्थीयते विवादनिर्णायकतयासौ स्था-यत् विवाद संशयनिर्णायके
(जुरी) पुरोहिते च । स्थिरे वि० । स्थे यस वि० अतिशयेन स्थिर: ईयरु स्थादेशः । स्थिरतरे त्रि. स्त्रियां . ही । इष्टन् स्थे छोऽपपल त्रि० । सान्त्वने न । स्थ यं न० स्थिरस्य भावः ष्यञ् । स्थिरतायाम् । द्रव्य । होणेय(क) पु० स्थ णायां तत्समीपे भवः दक् । अन्थि पर्ण नामगन्ध । स्थौल्य न० स्थ लस्य भावः पाञ । पीवरत्वे । सपन पु० सा-णिच-पुक ल्यु ट । जलादिनाऽभिषे ककरणे . सव पु० स्त्र -अप । सपणे, क्षरणे च ।। नसा स्त्री सम-अच । सायो । स्नातक पु. सा-भाये क्त गान वेदाध्ययनानन्तर सगावताना
सान तदस्यास्ति कन् । वेदाध्ययनानन्तरं गार्हस्थ प्राय कृतसमावर्त्त
नाङ्गमाने। स्नातकव्रत न० ६त । स्नातककर्तव्य परत्यु तो व्रतभेदे, “अलाभे
चैव कन्यायाः स्नातकजतमाचरेदिनि” म तिः । स्नान न० का- ल्युट । शोधने, अवगाहने गजने, च तच्च । मन्त्र दि
कारणभेदादष्ट विध विस्तारो वार सत्ये । स्नानग न• स्नानार्थ टणम् कुशे । स्मानीय त्रि• स्नानाय हितम् छ । स्नानसाधने तलोहर्तनादौ । स्नायु की नति-शुध्दति दोषोऽनया स्ना उम्। शरीर स्थ वायु__ बाहिनाडीभेदे । निग्ध त्रि. क्षिह-त । स्नेहयुक्त, वयस्य, मरणे, चिकणे च ।
रक्त रण्ड, सरला च पु० | भक्तमण्ड म. मेदायां स्त्री । स्निग्धतण्ड न्त पु• कर्म । अष्टधान्ये । स्निग्धता स्त्री क्षिाधस्य भावः । स्नेहे, मियत्वे च ।
For Private And Personal Use Only