SearchBrowseAboutContactDonate
Page Preview
Page 1310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२८८ ] स्थिररङ्गा स्वी• स्थिरोरङ्गो रागोयस्याः । नील्याम् । स्थिररागा रखी० स्थिरोरागोरञ्जन' यस्याः | दारुहरिद्रायाम् । स्थिरसाधनक पु० स्थिर साधयति ल्यु ततः कन् । सिन्द वाररक्षे । स्थि रसार पु• स्थिरः सारोयस्य । (झे गुण) शाकहछे । स्यिया जि प पु० कर्म० । हिन्ताल हो । स्थिरायुस पुस्विरमायुर्यस्य दीर्घकालस्थायित्वात् । शाल मलिच्छ । चिरजीविनि नि। स्थ ड वरणे उदा. कुटा० पर० सक• सेट । स्यु डति अस्य डीत् तुस्थो. ड। अषोपदेश त्यान्न यः | स्थ णा स्त्री० स्था-नक उदन्तादेशः पृ० । (खुटी) स्टहस्तम्भ स्थ नावशेषं ग्टहरि ति" साहि लोहातिमायाञ्च । स्थ रिन् पु० स्था-अरन् किञ्च स्थ रो पृषादि रवाह कः स्य रोऽस्तवण्य सादृश्यन इनि । धादिवत्प्टछे न भारवाह के ऽश्वे । स्य रस्त भाव: अग्ण होतदस्यास्थि पनि । स्थौरीय प्यत्र । स्थल 'हणे अद० चु० उभ० अक सेट स्यू लयति-ते अस्वस्थ लत्-त । स्थू ल त्रि. स्थू ल-अन् । पीवरे, (मोटा) कू, सम हे च न० पन से पु० । गजपिमल्याम्, एरौि, सहदे लायाञ्च स्त्रो० । स्वार्थ कन् । . घोषरे वि० । संज्ञायां कन् (उत्ल खड़) रणभे दे पु० । पण त कङ्ग पु कर्म । वर कधान्ये (धोरधान) । स्थ लकणा वी० कर्म० । स्यू लजीर के ६३०। पीनकशवति नि । स्थ ल करण्टक पुः स्थल: कण्टकोऽस्थ । जालवञ्च रे । झज्ञायां ६ ____ अत दूत्वम् । शाल महीने स्त्री । स्थ लकण्टा वी० स्थ लः कण्टः कण्ट कोऽस्त: । वृहत्याम् । स्थ लकन्द पु० स्य ल: कन्दोऽस्य । रतल र ने, शूरणे, हस्तिकन्द, • मानके च | [च्चकौ लि स्थ लचञ्च पु० । स्थ ला च रिव शिखाऽस्य । महाचञ्च शकि । बहुस्थ लजीरक पु० कर्म । जीरकभेदे (काल जिरा)। 'स्थ लताल पु० कर्म । हिन्ताले For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy