________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२८७
वर जङ्गमञ्चैव यद्यपि सयमजितमिति" म तिः । पर्वते पु० । धमुर्गुणे न०।
वाचस्पत्याभिधाने । स्थाविर न स्यविरस्य भावः अण् । सृद्धत्वे तच्च सप्ततिवर्णपगमे भवतीति स्थासक पु• स्था-स-स्वार्थादौ कन् । अलङ्कारे, चार्चिक्ये अलबह दे च । स्थान त्रि• स्था-स्न । स्थितिशीले, "स्थास्नु रिवाचिरप्रभेवि भट्टिः । थित वि० स्था-ला । स्थिते, ऊस्थतया दण्डायमाने, स्थितायां स्था
नपाचरे रिति” रव : निश्चले 'प्रतिज्ञायुक्त स्थितिशालिनि च । स्थिति स्त्री० स्था-क्तिन् मदिायां, न्यायपथावस्थाने, स्थाने च । स्थिर पु० स्था- किरच्। पर्यते, देवे, वृक्ष, कार्तिकेये, शनौ, मोक्ष,
ह' धवक्ष, ज्योतिषोतो षु दृषसिंहपृश्चिककुम्भरा शिषु च । कf, निचले च वि० । शाल्मलो, काकोडा, पृथिव्यां, शालप
राशि वी० । धिरगन्ध पु० स्थिरोगन्धो यष्य । चम्पकचे। पाट लायां, केतक्याञ्च
स्ती• । स्थिरगन्वयुक्त द्रव्यमान लि. स्थिरच्छद पु० स्थिर छ दोयस्य । भूजपचः छे । स्थिरच्छाय • स्थिरा च्छाया यस्य । वृह मात्रे छायाप्रधाने वटादौ स्थिरजिह्न पु० स्थिरा अचञ्चला जिह्वा यस्य । मत्स्य । स्थिरजीविता स्त्रो. स्थिर जीवित मायुघंध यस्याः । शाल्मलीक्ष स्थिरतर लि. अतिशयेन स्थिरःतरप । अत्यन्नस्थिर । ईश्वरे पु० । स्थिरपत्त पु० स्थिराणि पत्त्राग्यस्य । हिन्ताले, । थिरपुष्प पु० स्थिर पुष्पमत्य । चम्म कक्षे बकुलहने च । स्थिरपुष्पिन् पु. रिसर पुष्पमस्त पय दनि । तिल कक्षे । स्थिरफला रही स्थिर फल यस्याः । कुशाण्याम् । स्थि रमति स्त्री स्थिरा-मतः । स्थिरचित्ते, स्थिरा मतिर्यस्य । स्थिर
बुनियुके वि० "अनिकेतः स्थिरमनि रिति” गीता । स्थिरयौवन म• पु• स्थिर योयनमस्य । विद्याधरादौ देवयोनि भेद,
चिरस्थायियोवन युक वि. ।
For Private And Personal Use Only