________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१४]
अबधारण न० +ष्ट- णिच् ल्युट् । इयत्तापरिष्क दे, यमेवेति
वियपरिच्छेद के निश्चये च ।
अवधि पु० व+धा - 1 -कि । सीमायां, काले च । आधारे कि । बिले । अवधीर अवज्ञायाम् प्रद• चुरा० उभय सक० सेट् । प्रयधीरयति ते श्रावधीत् त । मतान्तरे अवादिधोरत् त ।
अवधूत लि० व्यवधू -त । श्रभिभूते निवर्त्तते, चालिते, कानाड चं । “यो विलप्राश्रमान् वर्णान् व्यात्मन्येव स्थितः पुमान्। प्रतिवर्णाश्रमी योगी अवधूतः स उच्यते" इत्यक्तलक्षणे वर्णाश्रमधर्म त्यागिनि प्रासिनि ५० । [ याश्च । अत्र+श्वन्स-भावे घञ् । परित्यागे, चूर्णिते, निन्द अवन म० अव- ल्युट् । प्रीणने, रचण, प्रोतौ च । व+नम-क्त | अधोभूते, जानते च ।
अवध्व स पु०
0
अवनत लि० अवनति खो० अध+नम - क्तिन् । यौनस्याभावे, बिनये, अधोनमने च । अवनद्ध वि०का+नह कर्मणि त । खचिते, रोपिते च । तदङ्गादियाद्ये न० अवनय पु० अव+नी अच् | अधोनयने ।
अनाट लि० वनता नासिका प्रा० स० नतार्थे नासिकाया नाटादेशः बाद्यच् (खांदा) मतनासिके जने | अवनि (नो) खो० व-अनि । भूमौ । अवनेजन न० + निज - भावे - ल्युट् ।
वा ङीप ध्वनीत्यभ्यत्रः । प्रचालने, श्रावे - पिण्ड प्रदाना
मनसेचने च ।
अवन्ति (न्ती) पु० स्त्री० श्रम-झि | मालवदेशे । [ न्यामुज्जयिन्यः म् । अवन्तिका स्त्री, अवन्तिषु कायति प्रकाशते । मालवदेशीयराजधाश्रवन्ति सोम न० अवन्तिषु श्रभिषुतं सोममित्र शाक०त० । काङ्किके | पात पुण्य+पत - आधारे षञ । बिले, भावे घञ् । बधःप निपाते च ।
अवप्लुत वि० व्यव+ल - | समन्तात् सिक्त व्यवतीर्यो । आर्दभूते च | अत्रमात पु० व्यव+भास - भावे घञ । साचात्कारे
वर्मा. न्या
वारोपेण माने च ।
For Private And Personal Use Only