SearchBrowseAboutContactDonate
Page Preview
Page 1308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२८६ ] स्थान स्त्यर्थे इनि । व्याकरणीक्के श्रादिप्रमानयतादेः कारणे दगा दी "स्थानिवदादेशो ऽनल्विधाविति पाणिनिः । स्थानीय न० स्थीयतेऽस्मिन् स्वा-व्याधारे ग्रनीयर् । भगरे । वासमर्हति स्यानस्य दम् वा छ । वासयोग्य, देशे स्थानसम्बन्धिनि चलि० । [ सन्निति" रघुः । सत्ये साध्य करणार्थे च । स्थाने अव्य० स्थान | योगत्व, औचित्य च "स्थाने भवानेकनराधिपः स्थापत्य पु० स्थपतिरेव खार्थे । ष्यञ् । सन्तःपुररथ कञ्जु किमती । तस्य भावः ष्यञ् । स्थपतिधर्मे न० ! o स्थापन न० स्या-णिष्व् ल्युट । श्रारोपणे, समाधी, पुसानाख्य गर्भसंस्कारे च युच् । स्थापनापत्र स्वी० सा च नियेन च । स्थापनी स्त्री॰ स्थाप्यतेऽनया स्थायिभ्य्- करणे ल्युट् | पाठावाम् | स्थापित त्रिस्थाविष्क्त । निश्चिते, निवेशिते, न्यस्ते स्थामन् न० स्था-मनिन् । सामर्थ्यो, बले च । स्थायिन् वि० स्याणिनि । स्थितिशीले वालङ्कारो न्च | रसानु कुठे त्या दिभावे पु० | विभावेनानुभावेन व्यकः सञ्चारिणा तथा । रत्यादी रसतामेति स्थायी भाव : सचेतमा मिति" माहित्य | स्थायुक लि. स्याउकञ । स्थितिशीले । एकसामाधिकृते पु० | स्थाल नः स्वलति तिष्ठत्यज्ञाद्यत्र बाधारे घञ् । ( घाल) पाकपाले (हाड़ि) स्वी० गौ० ङीष् । पाले स्थालीपाक पु० स्यात्यां पाकः । गष्यग्न स्थाल्यां कृते पाकभेदे धानं यावत्यो । स्थाली पुलाक पु० स्यालीस्याः पुलाकास्तण्डुलाः सन्त्यव एक धर्मनोलायक़त्वेन व्यच् । मीमांसकोक्त 'स्थली स्थास्तराला एते सर्वेतिभागिनः । समकालाग्निसंयोगभागित्वात् प्रतिपन्नव" इत्यनुसान• कल्पक न्यायभेदे यथा एकच पाकदर्शनेन अन्येषां पाकज्ञानम् एत्र एकरूपाणां सर्वेषामेकधम्मक्रान्तत्वमित्य व रूपोद्भावनम् । [ वृच्चभदे ! स्थालोटन पु० स्याल्यै दृचः । कश्वित्याकार स्थालीनिक स्थावर लि॰ स्था+वरच् । ध्यचञ्चले स्थिरे, वृचादौ, भूम्यादौ च स्था साधने Acharya Shri Kailassagarsuri Gyanmandir (( For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy