SearchBrowseAboutContactDonate
Page Preview
Page 1307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १९८५ ] स्थल कुमुद पु० स्थले कुसुदमस्यस्य सादृश्य न च । करवीर । स्थल पन न० स्थल जात पद्म शाक• खनामख्याते पुष्पष्टच । स्थलज' पझमित्र | मानके पु० ।। स्थल पद्मिनी स्त्री स्थल पद्माना समहः तेर्षा सचिवदेशो वा इनि । स्थल पद्मसम हे ताकटन च । “ददश दूनः स्थलपद्मिनी नल: इति नैपधम् । स्थलमजरो स्त्री. स्थ सस्य मञ्जरीव । अपामागें । स्थल शृङ्गाट पु० स्थाल जातः टङ्गाट: शाक | गोक्षरे तस्य कण्ट का __ वृतत्वात् तथा त्वम् । स्थले रहा स्तो० स्थले रोहति रुह-क अनुक्स | एतकुमार्थ्याम् स्वले शय पु० स्पले शेते शी-अच् अल क स । वराहरुरुप्रती पशौ स्यानुशायिनि वि. । स्थविर न० स्था-किरफ स्थवादेशः | शैलेये गन्धद्रव्ये । चतुर्मुखे ब्रह्म णि पु० । अञ्चले, स्थिरे, वृद्धे च लि. { महामावण्यां स्त्री । स्थनिष्ठ लि. अतिशयेन स्थ लः इछन् ललोमे गुणः । प्रतिद्धेई यस स्थषीयानपि । अनि । स्त्रियां डीप् । स्थाणु पु० स्था न ४० णत्वम् । शिवे, शाखान्यक्षे च । वस्त्रभेदे पु० स्थविर त्रि.। स्थाण्डिल पु० स्थण्डले शयिताऽण । ब्रतार्थ स्थण्डिले शयिसरि । स्थान न० स्था ल्युट । स्थिती, सादृश्य , अवकाशे' मनिवेशे, वसतो, मन्थहन्धौ, माजने, निकट, व्याकरणोक्त प्रसङ्ग, (आदिश्यमानस्य यगाद: कारण भते गादी) । नीतिवेदिनामुपचयापचयहीने साम्यावस्थाने च । [चञ्चलत्वात्तस्यास्तघात्वम् । स्थानचञ्चला स्त्री स्थाने स्थितायपि चञ्चला । वर्वरीचे अल्पवातेन स्थानाध्यक्ष वि० स्थाने अध्यक्षः । स्थानरक्षक। स्थानिक नि• स्थाने ऽधिकतः ठक । स्थानाध्यच्चे । स्थानिन् नि स्थानमस्सास्ति रक्ष्यत्वेन । स्थामरक्षक । स्थान प्रसङ्गः For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy