________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२८३ ] स्त्रीचित न० स्तिया अमाधारण चिजम् । योनौ । स्त्रीचोर पु० स्त्रियाः चोर इव | कामुके । स्त्रीजित पु. स्त्रिया जित: जि-क । स्त्रीवश्य । स्त्रीधन न. ६त। स्त्रीखत्वाश्रये द्रव्यमान इति मिताक्षरादयः ।
"अध्यग्न्यध्याबाहान भटायं तथैव च । चालादत पिटमाञ्च घड विध' स्त्रीधन सत” मित्येव परिगणिते स्त्रीवत्याश्रये धने
इति दायभागादयः । म्वोधम्म पु० ६८० । ऋतौ नारीकुसुमत्रिका रजसि ! स्त्रीधभिगो स्त्री० स्त्रीधर्मोऽस्त्यस्या दूनि । ऋतुमत्यां स्त्रियाम् । स्त्रीपुधमा पु० स्त्रियाः पुसश्च धर्मः तमधिकृत्य व्यवहारो वा । स्त्री
पुमयोः यथाशास्त्राचाररूपे धर्म तडिघय के अष्टादशसु विवादेष
मध्ये विवादभेदे "स्तीपुध विभागये ति” स्मृतिः। षयोः । स्त्री पुस पु० दिव० स्त्री च पुमांच अच् समा० । मिलि तयोः स्त्रीपुरस्तोपु सलक्षणा स्त्री स्वीप'सयोल क्षण मस्याम् । स्तनश्मश्रुतिस्त्री____पुरुष चिङ्गधार गटां स्तियान । स्त्रीप्रिय पु० त० । अाम्रो । नारीप्रियमाले त्रि । खोलिङ्ग पु० मिख या इव लिङ्ग तत्कायं यस्य । स्त्रीलिङ्गविहिनव्या
वारगोजमस्कार युके शब्दमे दे । ६त. स्त्रीचि न० । स्त्रीवश पु० त० । स्त्रीयशीभूते । स्त्रो विधेय पु० त० । स्त्रीचशीभते ।
[भदे। स्तोम ग्रहण न० स्त्रियाः संग्रहण यत्र । परस्त्रीहरणरूपे विवादस्त्रीसम न० स्त्रीणां सगा क्लीव त्वम् । स्त्रीसमाजे । स्त्री वा स्त्री० ६त । स्वीसम्भोगे, व्यवायधर्मेण नारीसे बने । स्त्रीखभाव पु० स्त्रिया इव स्वभावो यस्य । अन्नःपुररक्षके महल के
६त० । स्वीपां शीले ।। स्वेगा न० स्त्रिया इदम् अण नञ् । स्त्रीखभावे, “स्त्र गणेन नीता विकृति
लघिम्नति” मट्टिः । स्त्रीविधेये, स्त्रीसम्बन्धिनि च वि. !
For Private And Personal Use Only