________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२८२
स्तन पु. स्तन-धज । चौथे । अच । चोरे लि। स्तप क्षेपे चु० उभ• सक० सेट् । स्ते पयति-ते अतिस्तिपन्-त । अषो.
पदेशवानं घः । स्तम पु• स्तिम-धज । बाभावे, हे च । स्तय न० स्ते नस्य भावः यत् नि । चौथे “प्रत्यक्ष वा परोन' या
रालो वा यदि वा दिवा । यत् परदृव्य हरण स्तयं तत्परिकी
ति" मिय हो परद्रव्यापहारे। स्ते यिन् त्रि० स्ते यमस्तवास इनि । परद्रव्यापहारक । स्त्रियां-डीप । स्तन(न्य) न० स्तेनस्य भावः अण, पञ् वा । चौव्य" परद्रव्यापह___ रणे । स्तन एव स्वार्थे गय । घोरे त्रि। स्तमित्य न० स्तिमितस्य भावः ष्यत्र । जान्छ, स्ने हे, श्राद्रीनावे च । स्तोक पु० स्तुच-घञ् । चातक, जलविही च । यो नि | स्तोकक पु० स्तोकाय जलाय कायति शहायते -क। चातके। स्तोत्र न. स्तु-न् । स्तये-गुग कहादिभिः प्रशंसने । स्तीभ पु० रतुभ-घज । अर्थ शून्य' गानादिस्वर परिपुरणार्थ शब्दभेदे,
यथा सामवेदे इडा, होर, प्राथः । हेल ने, स्तम्मने च | स्तोम ग्राम गुणाविष्कार बद० चु० उभ० अक० सैट । स्तोमयत-ते
__ अतुस्तोमत्-त । स्तोम पु० स्तोम--धम स्तु--मन् वा । सराहे, या, स्तबे, च, मस्तके,
धने, शमय, लौहदाडे. च न० । वन लि. } स्त्यान न० स्य-भावे का दस नः । स्ने हे, घनत्व, सहनौ, ग्रानन्या,
प्रतिशब्द च । कर्तरि ता । राहतिकारक, ध्वनिकारने च स्त्यं सहतो ध्वनौ मा. प्रका० अनिट । स्थावति अरसात् ।
अमोपदेशात्वान्न पः। स्त्री स्त्री० स्तु-जट । योषिति मार्याम् । स्तोगवी स्ली० स्ती चाही गोश घर समा० । (गाभि) रोहिगाम् । स्तौचित्तहारिन पु० स्लिाश्चित्तं हरति हृ--गिनि । शोभाञ्ज।
स्त्रीमनोहार के त्रि।
For Private And Personal Use Only