________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १९८१]
खादी।
अलक म. । गर्जे स्तम्बे रम पु • स्तम्ब बचादीनां काण्ड गुच्छ गुलमे वा रमते बच् स्तम्भ पु स्तम्भ चच् । (थाम) स्थ णायाम् । भावे वञ् । जडीमावे पु. स्तम्भन न स्तम्भ-नडीकर भावे ल्युट । जडीकरणे । करणे ल्युट ।
तन्त्रोक्त जडीकर णसाधने प्रयोगभेदे । [मध्ये वाणभेदे । स्तम्भन पु • स्तम्भ यति स्तम्भ-णिच् ल्यु ! कन्दर्पस्य पञ्चसु वाणेषु स्तव पु स्तु अन । प्रशंसायाम्, स्तुतौ च । सावक प. स्तु-उन्, स्या अवक पृ० वा । गुच्छ । स्तावक लि स्तु-गव ल । रतुति कार ।। स्तिमित न० स्तिम भाये क । याताधास्, चाञ्च ये च । वातरि
क्न । अच इले, श्राद्रे च वि। स्तुत गु० स्तुती | सतस्तवे । रतुति स्त्री० स्तु-हिन् । स्तवे । स्तुतिपाठक प ० रतुति पति एट एव न । राजादेन्दिनि । स्तनम रोधने सौ. पा. स्व० कार्यभागी पर० सक० सेट कावेट ।
स्तुभो त स्तुनाति । अस्तु भीत् । [वले, निष्प योजने च । स्त प पु • त परै मत प-अच् या । राशीकते थलिकादौ । सघाते, स्तुभ पु • सुन्भ-मन क । छागे ।
अस्त त अस्तरिष्ट । स्तु विस्तारे खा० उ० सक० अनिट । स्त णोति स्त गुते अस्तात स्त प्रीतौ अक० रक्षण सम खा० ५० अनिट् । स्त णोति अस्तार्षीत् । अनोपदेशवान षः ।
[त्वान्न धः । स्तक्ष तो म्वा० पर० स क सेट स्त चति अस्त चीत् । अघोपदेशस्त ह बवे तु. प. म. वेट । स्त हति अतहत् अस्त जत् ।
अघोपदेशात्वान्न च । स्त आच्छाट्ने क्रमा० खा० उ. सक० सेट । स्त णात स्त,णीते - अतारीत् स्वरिष्ट असारीष्ट अस्तीत । [स्ते नत्- ता ही नये छद. . . एक सेट् । सोनयत-त असि
For Private And Personal Use Only