SearchBrowseAboutContactDonate
Page Preview
Page 1302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२८० ] सवल चले भ्वा० प० स० सेट वा घटा० । स्खलति बरख चीत् ख लयति स्वालयति । Acharya Shri Kailassagarsuri Gyanmandir स्खलन न० खल-भावे ल्युट । चलने पतने । खलित न० स्खल - भावे क्त । कू' युद्धादौ प्रष्टत्त्या वीरमर्थ्यादातः पतने खनमात्रे च । कर्त्तरि क्त । चलिते लि० । स्तन मेघशब्द बद० ० उभ० रुक० सेट् । स्तनयति ते यतस्तनस् त । स्तन पु० स्तन-कान्च् । (माइ) स्वीणाम् अङ्गभेदे । 19 स्तनन न० स्तन-ल्युट् । ध्वनिमाले, मेघशन्दे, कुन्य शब्द च । स्तनन्धय पु. स्वी० स्तन' घत्रति मुस् च | प्रतिशिश の स्त्रियां ङीप् । [टाप् । • [रोगे च । स्तनप पु० स्त्री० स्तन पिवति पाक । यतिशिधौ बालके । स्त्रियाँ स्तनभर पु० ६० । स्यूलस्तनभारे तदाभोगे च । स्तनयित्नु पु० स्तन - इनु । मेघे, मुस्तके, भेष शब्द, विद्युति, मृत्यौ, स्तनवृन्त पु० स्तनस्य छन्त इवाग्रम् | स्तनाये स्तनशिखादयोऽप्यत । स्तनान्तर न० स्तनयोरन्तरम् । हृदो, रतनमध्ये च । स्तनाभोग पु० ६० | स्तनस्य परिपूर्णमायाम् । स्तनित न० स्तन — भावे क्ता । भेषराब्दे, सुरतादिशब्द े च । कर्त्तर क्त । शब्दिते त्रि । [ अस्तभत् स्तम्भीत् । स्तम्भ रोधने क्या० स्वा०प्र०सक० नेट का वेट | स्तनाति स्तभ्नोति स्तन्य नः स्तने भयम् यत् । स्तनजाने दुग्ध । स्तब्धरोमन् पु० तचानि रोमाथि यस । शूकरे | स्तुभ सम्मने जडीभावे क तत्करणे, क्रियानिरोध व सक स्वा [रणादौ, गुच्छे च | चा० सेट् इदित् । स्तम्भो व्यस्तभिष्ट । स्तव पु० स्थाः ज्ब किञ्च पृ० 1 कारहिते टिकादी वृत, स्तम्ववारि प • साम्ब गुच्छ करोति इन् । ब्रीहिधान्ये | [वाद | स्तम्बधन पु० साम्बो हन्यतेऽनेन इन नि । स्तम्बोमलके खनिलम्वप्न तः स्तम्बो हन्यतेऽनेन न वर्पे क । स्तम्बोल ख. नि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy