SearchBrowseAboutContactDonate
Page Preview
Page 1301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२८८] स्कन्दन न• स्कन्द ल्युट । रेचने, क्षरणे, गतौ शोषणे च । स्वान्दोगक प. खान्दस्यांश पवांशो यस्य कप | पारदे । तयोः शिववी यंजत्वादे कांश त्वम् । स्कन्ध पु. एक द्यते आरुद्धाने कर्मणि घज प्र.। अंम (कांध) वृक्षय काण्ड (गुडि) पे, व्यू हे, युद्धे, समूहे, काये, भद्रादौ, छन्दोभेदें, सौगतमिद्धेषु विज्ञानादिषु पञ्चसु 'मुक्ताङ्गस्कन्धपञ्चकमिति माघः । पथि, ग्रन्थपरिच्छ दे च । स्कन्ध हादशभिर्युकमिनि भागवतविशेषगणम् । स्कन्धत प. स्कन्धप्रधानस्तरुः । नारिके लबचे । स्कन्धफल प० स्कन्धे फलमस्य । नारिके लहजे, उडम्बरहने च । म्कन्धमन्धना स्त्री० स्कन्धे बन्धनमत्याः । मधुरिकायाम् ! स्कन्धकह प• साम्बात् रोहति रुड़ क । वटता । स्कन्ववाह प. लखेल बाहयति वह णिच अन् । शकटादि द्वारा स्कन्थयाह के पादौ । ल्प । तत्रैव । [याम् । स्कन्धगाखा रती० स्कन्धात् प्रति शाखा । वृक्षस्य प्रधानशाखास्कआङ्ग प• मान्यपर्यन स्टङ्ग पस्य । महि । ल्कन्धाकार पु.. स्कन्धार्थ नावारः आ + वृ-धञ । युद्धार्थमुहकसैन्यानां ____ स्थापने, तदाधारे-कटयो च । वक्त क्षरणे न। रकन वि. कन्द-न । च्य ते, गजिते, क्षरिते, शुष्क, गते च । भास्कनभ प्रविबाते कया. स्वा० उ. सक० सेट् । कम्नाति स्कम्भीते स्क. नोति स्काय ते । अलसीत् अरमिट । कभ स्तम् न्वा० या• •० मेट इदिर । स्वम्सने अस्कमिभट । स्क उन नौ अामायने च क्रमा० खा० उ. सक० कानिट । स्क नानि __ नीते एक नोति स्कु नुते । अस्कोपी अस्कोट । [न्द्धि । स्वा, ग्राारने उहतौ च स्वान्यामकल्सेट इदत् । स्कन्दरी अस्कस्क नभ रोधले मो. हा हा कार्यभागी प० सकसेट । स्कभाति स्तनोति । अस्ता मीत् । [ दयनि । स्वद विहार दि.आ. सा० सेट। स्ख धते अस्व दट बटादि० सत्र For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy