________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३३1
श्रवच्छेदकमि० व्यव+हिद- एव ल् । एकदेशे, व्यावर्त्तविशेषय छ
अवज्ञा स्त्री० अव+ज्ञा-ऋङ् । नादरे |
अवट पु० अब-ग्रदन् । गर्ते, कूपे, ऐन्द्रजालिकजीविकावति च अवटि स्वी० अ- अटि । गते, कूपे च । वा ङीष् टीत्यपि । नता नासिका प्रास नतार्थे नासायाः टोटादेशः कादित्वादच् 1 (खांदा) नतनासिके जने |
अवटीट त्रि०
अवटु पु० अत्र+टीक-डु | गते, वृक्षभेदे, कूके च । ग्रीवापश्चाद्भागे, ग्रीवाया उन्नतभागे च स्त्री० ।
अवडीन न॰ अत्र+डी-भावे क्त | व्यवरोहणरूपे पत्तियां गतिभेदे | अवतंस पु न ० कात्र+तन्स-घञ् । कर्णपूरे, शिरोभूषाभेदे च ।
तमस न०वततं व्याप्तं तमः प्रा०त अच् समा० | व्याप्तान्धकारे | अवतार पु॰ अत्र+तृ–करणे घञ् । तोर्थे, (पुष्करिण्यादे: सोपामपइतौ) | भावे घञ । अवरोहणे, देवानामंशावेशत्रशेन प्रादुर्भावे च ।
·
अवतारण न० अत्र+तृ- णिच्- ल्युट् । भूनादीनामावेशनेन प्रादुर्भावने, अत्ररोप े, ग्रन्थप्रस्तावने च । अवतारण्ययत्र स्त्री० ङीप् ।
ૐ
•
तोका स्वी०पपतित तोकमस्याः प्रा०ब० | सवदुगर्भायां स्त्रियाम् अवदंश पु० अब+दन्स - घञ् । भर्ज्जिते चर्वणद्रव्य, मद्यपानोत्साहादिकार के चर्वगाद्रव्य । [मनोज्ञे च वि० अवदात पु० अब+देत | शुभ्त्रे, पोते च वर्णे | तद्दति, विशुद्ध अबदान न० श्रव+दो - ल्य ुट् । खण्डने, पराक्रमे, छातिक्रमे, शुङ्खि[खुल् । मेदनकर्त्तरि लि० अवदारक पु० यवदारयति ह - णिच् - वल । (खोनता) खनित्र अवदारण न० अब + णिच् - करणे ल्युट् । खनित्रे !
-
करणे, वीरणमूले च ।
1
अवदाह न० व्यवसादिता दाहो येन प्रा०ब० । वीरणमले |
अवद्य ८० वद-यत् न०त० । धमे, पापिनि, निन्द्ये, कथनायोग्य च । [मनोनिवर्त्तते । श्र्ववान न० अव+या- ल्युड् । मनोयोगविशेषे, यद्दशात् विषयान्तरतो
For Private And Personal Use Only
-