SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ ] - लिम्यादौ च । [ स्त्रियामपि अक्षवती स्त्री अक्ष+मत्ता वत्वम् । अक्षक्रीड़ायाम् । अक्ष विशिष्टअक्षवित् त्रि० अल-विद किप् । द्य तज्ञ, व्यवहाराभिन्न च । अक्षयौण्ड पु. क्ष-शौण्ड ७त । द्य तदक्षे । अक्षसूत्र न० अक्ष वृत्त ६त । जपमालास्तूत, यज्ञसूल, उपवीते च । अक्षायकोलक अस्त्री० अच्च (चक्र) अय-कीलक ६त | चक्राम स्थापिते शङ्कौ । अक्षान्ति स्त्री क्षम-तिन् न० त०। ईर्शायाम् । ब ०। क्षमारहिते त्रि। अक्षारलवण न० क्षारलवण न००, ब० वा | क्षारलवण भिन्न है न्धवे, सामुद्र च । गोक्षीरं गोतञ्च व धान्य मुगास्तिला यवाः । सामुद्र सैन्धवञ्चैव अक्षारलवण स्मृतमिति स्म तिपरिभाषितेऽपि । अक्षि न० अश- सि । चक्षुधि । [ केचित् । अक्षिकटक न० अक्षि-कूटक, ईत० । चजोल के तत्तारकायामिति अक्षिगत वि. अक्षिविषयं गतः शाकपार्थिवादि त । द्देष्ये ,रिपौ च । अक्षिभेषज पु० अक्षि-भेष (रोग) जि-ड । लोधविशेघे । अक्षिव न० क्षिव-क नत० । सामुद्रलवणे । अक्षविकूणित न० अक्षि-वि-कूण-त । अपाङ्गदर्शने कठाजपाते च अक्षीव पु. क्षीव -क, न० त० । सामुद्रलवणे | क्षीवो मत्तो नत । मत्त भिन्न नि । अनोट पु० यक्ष-छोट,अक्षस्व विभीतकस्यैव, उटानि पर्यान्यस्य ति ___वा । पार्बतीयपीलुले आखरोट इति प्रसिद्ध । अक्षोड पु० अक्ष-श्रोड | पार्वतीयपीलुपहे। [रहिते नि ! अक्षोभ पु० शुभ-घज नत० । हस्तिबन्धनस्तम्भ । बहु । क्षोमअक्षौहिणी स्त्री अन (शकटादि) अहि-णिनि । संख्याविशेष्यकरथा दिसेनायाम् । तत्संख्या च २१८७ हस्तिनः । २१८७ रथाः । ६५६ १० अश्वाः । १०८३५ ० पदातयः । अखट्ट पु० खट्ट-अच् नत | पियालक्षे पियामाल ख्याते । अखहि स्त्री खट्ट-टू न०० । अशिष्टव्यवहारे । अखट्टी च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy