________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १२८६ ]
सौदायिक न० सुदायात् बन्धुकुलात् श्रागतः ठण् । “ऊढ़या कन्यया
:
वापि पत्युः पिटग्टहेऽथ वा । भर्तुः सकाशात् पित्रोर्वा ल सौदायिकं स्मृतमिति” स्वत्युक्त स्त्रीधनमेदे "सौदायिकं धनं प्राप्य स्वातन्त्र परिकीर्त्तितमिति स्मृतिः ।
मौदास पु० चन्द्रश्ये कल्माषपादे न्टपतौ 1
सौध पु० न० सुधया खेपनद्रव्येण रक्तम् अण् । राजसदनभेदे सुधावर्णमर्हति यण् । रूप्ये न० । स धान्यविनि लिए।
५
सौनिक पु० मना बध्यस्थानं
तदुपलक्षितमांसादि
पुण्यमस्य ठ ।
मांस्क्रयविक्रयोपजीविनि व्यावे (कला) | सौन्दर्य न० सुन्दरत्र्य भावः व्यञ् । चारुतायां, श्रङ्गमङ्गकानां यः सन्निवेशो यथोचितम् । सुशिष्टः सन्ववन्धः स्यात् तत् सौन्दर्य - मुदाहृतमि”त्य तो अङ्गादीनां मनोहरत्वे ।
.
Acharya Shri Kailassagarsuri Gyanmandir
सौपर्ण न० स ुष्ठ, पर्णानि नम मर्हति अण् t भरतमण 1 सौपर्णेय पु० सुपट विनतायाः व्यपत्यम् टक् । गरुड़ें ।
U
सौप्तिक वि० सप्तिकाले रात्रौ भवम् ठञ । | रात्रिषु
↓
कृतो ग्रन्थः ठञ । महाभारतपव्य भेद |
सौभ न० सुष्ठु सर्व्वत्र लोके भाति भाक स्वार्थे ग्रम् । कामचारिणि,
पुरे, हरिश्चन्द्रन्टषपुरे च ।
सौभद्र पु० सुभद्रायां भवः व्य । सुभद्रापुत्त्रे असभ्यो ।
V
सौभद्रेय पु० सुभद्राया अपत्यम् ढक् । सुभद्रास्त अभिमन्यौ । सौभरि पु० मुनिविशेषे ।
66
For Private And Personal Use Only
सुप्तानविक्रय
·
सौभागिनेय पु० सुभगाया अपत्यम् ढक् इनादेशः द्दिपदवृद्धिः । रुभपुत्रे | तत्कन्यायां स्वी० ङीप् ।
!
. सौभाग्य नः सुभगस्य भावः ष्या द्दिपद्धिः । प्रियत्वे खार्थे पञ सिन्दूरे, ढङ्कणे च । विष्कम्भादिषु मध्ये चतुर्थे योगे पु० । [लिके। सौमिक पु० सौभ कामचारिषुर तनिम्मां शिल्पमस्य उण् । ऐन्द्र आ सौमनस्य नः सुमनस्रो भावः ष्यञ । प्रशस्तश्चित्तत्वं ।