SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२८५] सोल ण्ठ न न पर उगढनेन । अन्यथास्थितख अन्यरूपेण परिक तैनासहिते वाको (स्तुतिपरय निन्दापरता निन्दायरस च स्तुति परना हत्येवरूपे वाक्य) । मौकर्य न० सुमारस्य भावः ध्यञ् । कनाथास माध्यत्वे । सोख मुशिक लि. सुखसुप्ति सुखेन शयनं पृच्छति ठ । प्रातःकाले ' सय शयन मटके वैवालिकादौ ।। शोध्य न० मुख नेव च । व्यञ् । सुखे । सौगात पु. सुगत एव अण् । सुगरे बुद्ध नेदे तसे दमण । सुगतसम्ब विनि लि. सौगन्ध न० उउ गन्दोऽस्य रहार्ये अण। कत्तु णे रामापरे । शौगन्धिक न सुश, गन्धः सुगन्धः तख दम् ठण् । कलारे । सौगन्धा न० मुग वष्य भावः प्यञ् । सहन्थे । खार्थे घण् । सुगन्धौ। सौचिक पु० साचों तत् कम्य सोवननुपजीवति ठन् । (दरजी) सीवन कारके । सौजन्य न..मजना भारः ष्यञ् । सुजनतायां सद्यवहारे च 'मौज न्य जन्य पश' इत्यङ्गः । सौण्डो रखी० शुण्डाकारोऽस्य रखाः अप डीप प्र० शस्य सः । गज पिप्पयाम् । सौत्र पु० पाया न्यादिभिः सूत्रण कर्म विशेषाय पठितः अप । चा द्यादिमागणीयभिनेषु सूत्र गाल पठितेषु धातुषु । सौत्रामगी स्त्री० मूत्रामा न्द्रो देवताऽस्य पण मपूर्व त्वात् न टिलोपः .ण त्यम् । इदे तत्र हि मुरापानं विप्राणामपि विहितम् 'सौ बामगा। मुरां पिबेदिति' श्रुतिः । सौदामनी स्त्री सुदामा पर्चतभेदस्ते नैका दिक् तत्प्रान्तभवत्वात् अण । विद्युति | मा हि स्फटिकमयस्य सुदाम्नः पर्व नख कदेशे जाता। अपमरोभेदे त्व । सुदामा ऐरायनगजस्तस्य पत्नी डीप । ऐराबतयोपिति । जब डीपि अतोरजोवे । बौदाम्नीत्यपि। १०५ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy