________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२८७
सौमनस्यायनी स्त्री. सौमनस्यमयतेनिया अय-ल्य टू डोप इत० । __मालत्याम्, तत्कलि कायाञ्च । मौमित्र(लि०) पु समिवायो भवः अण, वाह्वादि० इज था । लहाणे। सौम्य वि•सोमो देवताऽस्य श्यण । सोमदेवताके दित्वात् स्त्रियां डीप।
सेम व शाखादित्वात् य खार्थे अण् । मनोहरे प्रियदर्शने अनुपंच वि• बुधे पुः । ततः खार्थिक प्रत्ययाभावे सोम्योप्यु भयन । 'मदेव सोम्य दमय बासी दिति श्रुतिः ज्योतिषोत शुभयहे वृषा
दिसमरागो, उडुम्बर क्षे, सोमपायिनि-विन प । सौम्य च प ० कर्मसोमदेवताके कच्छ्रसाध्य व्रतभेदे । शत पत्याम । सौम्यगन्धी स्त्री० सौम्यः अनुमः गन्धो यस्याः गौ० डीप। सौम्यग्रह पु० फर्म ज्योतिधोक्त चन्द्रबुधगुरुशुक्ररूपे शुभग्रहे । सौर ५ • सू रस्य इदम् मूरो देवतास्य अग्ण वा । मूर्यपुते शनैश्चरे यमै
च । सूर्य देवताके त्रि. स्तियां डीप । सरेण निवृत्तः अण । ए कराशी तदंशे घु, सूर्य गनिसाध्य दिनमासादौ वि० । “विया.
हादौ स्मृतः मौरः' इति स्म तिः उडम्ब रहने पु.। सौरज पु. सू रस्चेदं मौर आलोकस्ततो जायते जन-ड । नुम्बु रुने । सौरभ न० सुरभेर्भावः अण् । सहन्धे, मौरभमस्यास्ति अच् । सरभि
रहास्ति यण् वा । कुछ मे, बोले च न० । सौरभेय प • सुरभेर पत्यम् ढक । गवि खियां डीप । 'सौरभेयीभ्य ____एप चेति' गोदानमन्त्र : नया इदम् ढक । सुरभिसम्बन्विनि त्रि। सौराष्ट्र प० रुच राष्ट्रमन्यास्ति प्रज्ञा अण । (सरट) देशभेदे । सुराष्ट्र
___ भयः अग् । रुराष्ट्र देशभवे त्रि. । विभेदे न० । सौराष्टिक न० सुराष्ट्रदेशे भनः क । विभेदे । तिघम् । सौरि प ० स रस्यापश्चम् इञ् । शनैश्चरे, सौरिवारेऽमृतानीति' ज्योसौरिरत्न न० सौ रिप्रियं रत्नम् शाक० । नील के मणौ । मौरव पु सुरायै हितम् ढक । शुक्ल झिगटयाम् स्वार्थ कन् तत्रैव । सौल्विक हि मुल्व साबपानादिनिर्माणं शिल्पमय ठक । ताममयपा
मनिमगिकर्तरि (कासारि) ।
For Private And Personal Use Only