________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 १२८४ ]
सोमराजी स्त्री सोमेन राजते राज अच गौ० डीघ । (सोमराज)
अोधिभ दे । स्वार्थ कन् । सोमराजिकाम्यत्र । राज-णिनि ।
सोमराजीत्ययात्र पु । सीमलता स्त्री॰ सू-मन् कर्म । स्वनामख्याना लतायाम् । सोमलतिका स्त्री. सोमल तेव टूवार्थे कन् अत इस्त्वम् । गुह चनाम् । सोमवंश प • सोमस्य वंशः । चन्द्रवंशे चन्द्रावधिक गोत्र परम्परा जाते क्षत्रिये च ।
मटफले च । सोमवल्लो घ• सोमस्येव वन्न कसण्य । करजे, रीठाकर , श्व त खदिरे, सोमवल्लिका स्ही० सोमवसीय पूवार्थे कन् । सोमरराज्याम् स्वार्थ ___कन् । सोमल तायाम् । सोमवल्लो स्त्री सोमायामृप्ताय वल्ली। गुड चयाम् । सोमरूपा बनी।
सोमलना याम् सोमराज्या, बह्मयां, म दर्शनायाञ्च । सोमवार पु . सोमस्वामिको वारः। चन्द्र स्वामिक दिने । सोमविक्रयिन् प • सोम विक्री गणति वि+क्री-गानि । सोमलतायाः
तमस्य वा विक्र तरि ।। सोमवन पु० सोम इव वृजः । कफल र क्षे, श्वेता दर च । सोमसार प ० सोम इस शुभः सारोऽस्य । श्वतखदिर' । सोमसिद्धान्त पु सोमकृतः सिमान्नः । चन्द्रप्रोक्त ज्योतिष ग्रन्थों दे । सोमस त् पुमोग सु तवान् सु - भू ते किप । यनाथं हाता समलता
निष्पीड़ने । सोमसत्वन् प० सोमं सुनपान् भने कनिम् । तसोमरसपाने । सोमस ता स्त्रो० ६२० । नर्मदान द्याम् । बुधे प० । सोमोझ पादयोऽ.
प्यत्र पु० स्त्री• यथायथरम् । खोममूत्र न० सोमस्य जलस्य सू त्रमिय प्रगाली । जल निर्गमानणाल्याम्,
शिवलिङ्गस्यगौरोपट्टस्य जलनिर्गमस्थाने च । ‘सोमसू लं न लङ्घ
येदिनि' तन्त्रम् । झोल गठ त्रि• सह उच्नु ण्ठे न । भू मौ पार्श्व परिवर्त्तादियुक्त अश्वादी
अन्यार्थवाक्यस्य अन्य परत्व युक्त वाक्ये च ।
For Private And Personal Use Only