SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२८३] मोनह न• सु-विच् सवे नहते नह वअर्थे क । लशुने । मोन्माद पु० सह उन्मादेन । उन्मत्त , उन्मदिष्णौ । सीपप्लव पु० सह उपलवेन | समाक्रान्तभच्छायेन राडणा योगरूपोप्लव सहिते चन्द्र तथाभत चन्द्रच्छायायोगयुक्त सूर्या च । सीपाधि(क) सह उपाधिना वा कप । उपाधि युक्त प्रतिलाभाशया कृतदानादौ । सोपान न. उप-अनभाने घञ् सह विद्यमानः उपानः, उपरि गतिरनेन । अारोहणसाधने काशादिनिम्मिते (पै ठा) भनौ पदार्थे सोभाजन प• शोभा सम+पृ. । (शजना) पक्ष । सोम ५. स्त्र-मन् । चन्द्र, कर्पू रे, कुबेरे, यमे, वायौ, वसु भेदे, जले, सोमलतोषधौ, तद्रस, अमते, दीधितौ च । सह उमया । शिवे, वानर-म यीवे च । सोमगर्भ प • सोमस्य तदात्म कामतरूपमोच्च स्य गर्भस्थानम् । विष्णौ । सामज ना सोनात् तत् क्षरितोधिस्थ रसपानात् जायते जन--5। दुग्ध चन्द्रजाते त्रि० । बुधे पु | सोमतीर्थ न० सोमेन तपस्तत्वा कृत तीर्थम् । प्रभासतीर्थे । सोमप पु० सोम तद्रस पिति पा-क | यजे-सोमरसपान कर्त्तरि पि गण भेदे ब• व० । पा-किप सोमपा व्ययत्व ।। सोमपच प ० सोमस्य गोपविनिशेषपेय पत्र मस्त (डस्नु खड़) टणभेदे । संभव तिथन पु • पीतम नेन इनि सोम पीतो ४० वा तस्य थः । ___ यजे-सोमरसपायिनि । पा-कनिप । सेमपोवायल ।। सोमबन्ध प ० सोमस्य बन्धुः, सोमो बन्धुरस्य या । सो तद्धि करत्वात् तस्य तथात्वम् चन्द्रजे बुत्रे पकामु दे न । सोमभू पु० सोम एव भूरुत्पत्तिस्थान यस्थ । बुधग्रहे, चन्द्रवंश्य चलिये च । सोमयाग पु • मोन यागः । हिमवर्ष मध्ये सोमरसपानाङ्गके यागभेदे सं'म जिन् प० को मेन यजते यज-णिनि । सोमयागकर्तरि । सीमयोनि न० सोनः रिस्य । चन्दन में दे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy