________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२८३]
मोनह न• सु-विच् सवे नहते नह वअर्थे क । लशुने । मोन्माद पु० सह उन्मादेन । उन्मत्त , उन्मदिष्णौ । सीपप्लव पु० सह उपलवेन | समाक्रान्तभच्छायेन राडणा योगरूपोप्लव
सहिते चन्द्र तथाभत चन्द्रच्छायायोगयुक्त सूर्या च । सीपाधि(क) सह उपाधिना वा कप । उपाधि युक्त प्रतिलाभाशया
कृतदानादौ । सोपान न. उप-अनभाने घञ् सह विद्यमानः उपानः, उपरि
गतिरनेन । अारोहणसाधने काशादिनिम्मिते (पै ठा) भनौ पदार्थे सोभाजन प• शोभा सम+पृ. । (शजना) पक्ष । सोम ५. स्त्र-मन् । चन्द्र, कर्पू रे, कुबेरे, यमे, वायौ, वसु भेदे, जले,
सोमलतोषधौ, तद्रस, अमते, दीधितौ च । सह उमया । शिवे,
वानर-म यीवे च । सोमगर्भ प • सोमस्य तदात्म कामतरूपमोच्च स्य गर्भस्थानम् । विष्णौ । सामज ना सोनात् तत् क्षरितोधिस्थ रसपानात् जायते जन--5।
दुग्ध चन्द्रजाते त्रि० । बुधे पु | सोमतीर्थ न० सोमेन तपस्तत्वा कृत तीर्थम् । प्रभासतीर्थे । सोमप पु० सोम तद्रस पिति पा-क | यजे-सोमरसपान कर्त्तरि
पि गण भेदे ब• व० । पा-किप सोमपा व्ययत्व ।। सोमपच प ० सोमस्य गोपविनिशेषपेय पत्र मस्त (डस्नु खड़) टणभेदे । संभव तिथन पु • पीतम नेन इनि सोम पीतो ४० वा तस्य थः ।
___ यजे-सोमरसपायिनि । पा-कनिप । सेमपोवायल ।। सोमबन्ध प ० सोमस्य बन्धुः, सोमो बन्धुरस्य या । सो तद्धि
करत्वात् तस्य तथात्वम् चन्द्रजे बुत्रे पकामु दे न । सोमभू पु० सोम एव भूरुत्पत्तिस्थान यस्थ । बुधग्रहे, चन्द्रवंश्य
चलिये च । सोमयाग पु • मोन यागः । हिमवर्ष मध्ये सोमरसपानाङ्गके यागभेदे सं'म जिन् प० को मेन यजते यज-णिनि । सोमयागकर्तरि । सीमयोनि न० सोनः रिस्य । चन्दन में दे ।
For Private And Personal Use Only