________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १२८२ ]
• सैन्यमिव घनः । संन्वशिलावत् समन्नादेकरसात्मके
Acharya Shri Kailassagarsuri Gyanmandir
सैन्धवधन
सैन्य प० सेनायां समवैति जय । मिलिते हस्तप्रवादौ । सेनानां
७
स ंघः ष्यञ् । सेनासमुदाय नः ।
च
सैरन्ध्री स्त्री॰ मीर' हलं धरति - मूल० कृषकस्तस्येदं शिल्पकर्म ण तदस्यास्ति ग्टहस्थ स्ववशे शिल्पकारिणि स्त्रीभेदे पृ० सरिभ सोरे हवे तद्दहने इभदूव शूरः शक्र० महिषे, 'सेवे सेरिभमद्दिनीमिह महालक्ष्मी मिति' महालक्ष्मी[खार्थे कन् ध्यानम् ।
ततः स्वार्थेऽण् ।
प
मै रोय प· सीरस्येदम् व्यण और इलाकाश्मर्हति छन् | झिण्टप्राम्। सैरेय स्त्री॰ खैर खोराकारमईति ढक् । झिष्टयाम् । ढकञ् । सं
पु चिदानन्दस्वरूपे परमेश्वरे ।
क मुम् च मोरन्ध्र
गौ० ङीष् । पर
सैरिन्ध्रीयभ्यत्र ।
ܢ
रेयकोऽप्यत्र ।
सवाल न० सेवायै मीनादीनामुपभोगाय अलति पत्रोति श्रच्से - वालः ततः स्वार्थे ण् । शैवाले स्वार्थे कन । तत्रैव । वा इडभावः । चान्ते तितिचिते । कतरिक्त ।
सोढ़ त्रि• सह-क्त
For Private And Personal Use Only
शीत दिसहनशीले लि० ।
सोढ़ वि॰ सत्र-तृच् वा इडभावः । सहनकर्त्तरि क्षमाशीले | सोत्कण्ठति मह उत्कण्ठया । श्रौत्सु क्यान्विते अभीष्टकामेच्छया विलम्बासहिष्णु त्वयुक्ते ।
•
ु
सोत्प्रास न० उदु/य श्रम घञ सह उत्प्रासेन । सोने, अन्याकस्य वाक्यस्य व्यन्धार्थकत्वकल्पनया तदुत्तरार्थके, वाक्य, प्रियवाक्ये
च । सगब्दहास्य प० ।
सोद्रय न०वि० सह उदयेन प्रादुर्भावना, वा । मादुर्भूते - जियुक्त, लाभयुक्त (स ुदयुक्त) च । [स्त्री०
सोदर प सह समानमुदर ं यस्य । एकोदरभवे भ्रातरि भगिन्यां सोदय्य प· सह समाने उदरे शयिता यत् स देशः । एकोदरजाते भ्रातरि | भगिन्यां खो |