SearchBrowseAboutContactDonate
Page Preview
Page 1294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२८२ ] • सैन्यमिव घनः । संन्वशिलावत् समन्नादेकरसात्मके Acharya Shri Kailassagarsuri Gyanmandir सैन्धवधन सैन्य प० सेनायां समवैति जय । मिलिते हस्तप्रवादौ । सेनानां ७ स ंघः ष्यञ् । सेनासमुदाय नः । च सैरन्ध्री स्त्री॰ मीर' हलं धरति - मूल० कृषकस्तस्येदं शिल्पकर्म ण तदस्यास्ति ग्टहस्थ स्ववशे शिल्पकारिणि स्त्रीभेदे पृ० सरिभ सोरे हवे तद्दहने इभदूव शूरः शक्र० महिषे, 'सेवे सेरिभमद्दिनीमिह महालक्ष्मी मिति' महालक्ष्मी[खार्थे कन् ध्यानम् । ततः स्वार्थेऽण् । प मै रोय प· सीरस्येदम् व्यण और इलाकाश्मर्हति छन् | झिण्टप्राम्। सैरेय स्त्री॰ खैर खोराकारमईति ढक् । झिष्टयाम् । ढकञ् । सं पु चिदानन्दस्वरूपे परमेश्वरे । क मुम् च मोरन्ध्र गौ० ङीष् । पर सैरिन्ध्रीयभ्यत्र । ܢ रेयकोऽप्यत्र । सवाल न० सेवायै मीनादीनामुपभोगाय अलति पत्रोति श्रच्से - वालः ततः स्वार्थे ण् । शैवाले स्वार्थे कन । तत्रैव । वा इडभावः । चान्ते तितिचिते । कतरिक्त । सोढ़ त्रि• सह-क्त For Private And Personal Use Only शीत दिसहनशीले लि० । सोढ़ वि॰ सत्र-तृच् वा इडभावः । सहनकर्त्तरि क्षमाशीले | सोत्कण्ठति मह उत्कण्ठया । श्रौत्सु क्यान्विते अभीष्टकामेच्छया विलम्बासहिष्णु त्वयुक्ते । • ु सोत्प्रास न० उदु/य श्रम घञ सह उत्प्रासेन । सोने, अन्याकस्य वाक्यस्य व्यन्धार्थकत्वकल्पनया तदुत्तरार्थके, वाक्य, प्रियवाक्ये च । सगब्दहास्य प० । सोद्रय न०वि० सह उदयेन प्रादुर्भावना, वा । मादुर्भूते - जियुक्त, लाभयुक्त (स ुदयुक्त) च । [स्त्री० सोदर प सह समानमुदर ं यस्य । एकोदरभवे भ्रातरि भगिन्यां सोदय्य प· सह समाने उदरे शयिता यत् स देशः । एकोदरजाते भ्रातरि | भगिन्यां खो |
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy