________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
{ १३८१ ]
सेफ प०मिक । शेफे पुंसोऽसाधारण चित्रे ।
सेमन्ती सम-भि गौ० ङीष् सेलु पु· सि–लु । श्लेष्मातकटते । सेवक पु० सीव्यत मित्र - एवुल् । सोवनकर्त्तरि (दरजी) सेव रात्रु ल् । भृत्य े, दारो, बनुचर च त्रि० ।
सेधि० सेवन दधाति धाकि । शङ्खप्रभृतौ निधौ । सोवन न० मित्र-स ेव-वा ल्युट | सूचनादिना वस्तादेर्योजने श्राश्रयणें, उपभोगे, बन्धन, पूजन, भजने त । सीव्यतेऽनया ल्युड | सूचत्रां स्त्री० ङीप
सेवा स्त्री० अ । भजने, बाराधने, उपभोगे, ग्राश्रयणे च सेवित लि०-क्त । पूजिते, आराधिते, ग्राशिते, उपभुक्त च । सेस न० सेव वात् । वीरमले । वत्य, हिज्जलदृचच पु सेवा ति । यदाह स्त्री ।
मैं हिकेयोऽयनृत्य |
सहली स्त्री० सिंहवे देश े भवा अण् ङीप । सिंह पिप्पल्याम् । संहिक पु· सिंहिकायां भवः ठक् । राहो, तस्याः अपत्यम् ढक [प्रचुरदेशे त्रि। सैकत न० सिकताः सन्त्यत्न । काण् । बालुका म चुरे नद्यादिवटे सिकतासंकष्ट न कत' स्थानमिष्ट' यस्य । याद्र के । तवाहिनी स्त्री० सितायाः शर्करायाः
0
(सेती) पुष्पक्ष ।
श्रण सेतो मधुरर
कायस् अण्
For Private And Personal Use Only
०
सन्त वहति वह गिनि । वाडदायां नद्याम् । से हान्तिक पुत्र सिद्धान्न' वेति ठक ठक् । सिद्धान्ताभिजे । सैनापत्य न० सेनापतेर्भावः कर्म वा यञ् । कर्मणि च सैनापत्यमुपेत्य व इति कुमारः । सैनिक पु० सेनायां समति ठक् । मिलिते संन्धव न० सिन्ध नदीसमीपे देशे भवम् ण ।
श्रादौ ।
लवणभेदे सिन्धोररभवः । ब्रण् । घोटके, तस्य सिन्धु देशसमुद्रसमीपस्यारव्यदेोङ्क
यत्वात् । तथात्वम् ।
सेनापतिधर्मे, तत्