SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२२ ] अबगणित त्रि०अव+गण-कर्मणि क्त । तिरस्कृते, अयज्ञाते च । अवगण्ड पु० अर+गम-ह डकारस्य नेत्त्वम् । गगडस्थवणे । अवगत वि० व+गम-त । निम्नगते, ज्ञाते च । अवगाढ़ लि• अव+गाह-त । निविड़े, अन्तःप्रविष्टे, निमग्न च अवगाह पु० अव+गाह-वञ् । स्नाने, अन्त प्रवेश च । आधारे घञ् । स्नानस्थाने । बा लोपे वगाहोऽयल । ल्यू टि अव गाहनमप्यत्र । [मावे त । जनापवादे निन्दायाञ्च न० । अवगीत वि०अव+गे-क । निर्वादयुक्त जना पवादयुक्त ,दुष्ट,गहि ते च । अवगुण पु. अध+गुण-क | दोघे । अत्रगुण्ठन न० अव+गुण्ठ-ल्युट । योषितां शिरःप्रावरणक्रिया याम् । करणे ल्य टि । मुखाच्छादने वस्त्रे । अवगुण्ठिका स्त्री० अव+गुण्ठ-एव ल स्त्रीत्वाट्टापि अतइत्वम् । स्त्रीणां मुखावरणशायाम, जवनिकायाञ्च । अवगुण्ठित लि. व+गुण्ठ-त । कताय गुण्ठ ने, चर्यिते च | अवग्राह्य न० अव+ग्रह-जयप । व्याकरण प्रसिद्ध प्रग्टह्यसंनके पदे । अवगोरण न० अव+गुर-उद्यमे लुपट् । बधायास्वादुमय मे । अवाग्राह पु० अब+प्रह-घ, धज वा । दृष्टिजलप्रतिबन्धे । अवग्रहण न• अप+मह-लुट् । प्रतिरोधे । अवघट्ट पु. अय+घट्ट-अच् । बन्धे, घरट्टे (जाता) च | अवघात पु० अब+हन-धज । अवहनने, तण्ड लादेर्वितधीकरणे । अपचय पु० अव+चि-अन् । पुण्यफलाद्यादाने । [वस्त्र । अवच इ (ल) पु० अबनता चूड़ाय यस्य वा डो लः । ध्वजाधोब के अवर्णित त्रि. अब+चूर्ण-कर्मणि न । पिटे, क्षिप्ने, चूर्णीकते च । अवचू नक न० अवनता चूड़ा यस्य डस्य लत्वम् संज्ञायां कन् | चामरे । अवच्छिन्न वि० अव+दि-त । रकुचिते, विशिष्ट, न्यायमते अबछ दकतानिरूपके च । [वि. । अवचरित न० अबकुर-नावे क्त । अहासे । कर्मणि क्त । मिश्रिते अवच्छेद ४० अव+ छिट्नाये धन्न् । विरामे, परिच्छ दे एकदेशे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy