SearchBrowseAboutContactDonate
Page Preview
Page 1287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२८५ भूक्ष्म पिप्पली ती कर्म । वनपिप्पल्याम् । मुक्ष्म पुष्या स्ती सूक्ष्माणि पुष्पागट स्या: । यतिक्लायाम् । मूक्ष्मफला स्ती सूक्ष्म फन मस्याः । भम्यामलक्याम् । सूक्ष्मबदरी ती कर्म । भमिबदाम् । सूक्ष्म भूत न० कर्म । वेदान्त प्रसिद्धे अपञ्चीकते भूम्यादीनां पञ्चानी भूतानां स्तूहमांशभे । भक्षामूला स्ती स्तूक्ष्म मलमस्याः । जयन्याम् । स मवलो सती० कर्म । ताम्बवन्जयां, जतुकायाञ्च । स हा वीज पु० सूक्ष्म वीजमरस 1 (खसखस) ख्याते बच्चे। स क्ष्म श करा स्ती• कम० । बालुकायाम् । स च्म शाख पु० स्वच्हमा शाखाऽस्य । जान्तवर्धरे। स क्ष्म गानि पु० कर्म । अगाधान्य शत्रामा कादौ । सूक्ष्मा स्ती सूच-स्मन् टाप । यूथिकायां, क्षुद्र लायां, करुण्यो, ___वालुकायाञ्च । सूक्ष्म ला स्ती० कर्म० । क्षुद्र लायाम् (गुजराटी एलाच)। स च पैशुन्रो (अन्तदोहे) अदचु उभसक सेट । सूचयति ते अतु, सूत् त । सूचक लि. सूचयति अन्तर्दु हानि सूच-ल । पिशुने अन्नर्दोहबति, बोधके च । काके, कुकरे, विडाले, पिशाचे, सिजिगणे, वृद्ध, नाटक प्रसिद्धे सलवाराख्ये प्रधाननटे, कथके, सूक्ष्मशालौ च पु. स च न न• सूच ल्युट । हिंसने, ज्ञापने च । युच। तत्र, दृष्टो, पीड़ायाम् अभिनये च ती । सचि(चो) तो सच-इन् वा डीम् । शिखायां, सीवनसाधने खनामख्याते लोहमयपदार्थे च । [(दरजि)। स चिक लि. चिः तया सीवन शिल्पमस्त्यस्य छन् । सूच्याजीविनि स.चिका स्ती सूचि+स्वार्थे कन् । च्याम् शुचिरिय इवार्थे कन् । __ हस्तिशुण्डायाम् । [सेव्यत्वात्तथात्त्वम् । स.चिकाभरण न• वैद्यकोत अौषधमेदे तस्य च सूच्यपमिततया For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy