________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२७६ ]
स चिकामुख पु० चिकेय क्रमसूक्ष्म मखमस्य । पास । स चिक्षेत्र न सूच्याकार क्षेतम् । लीलावत्या प्रसिङ्गे सू च्या कारक
क्षेत्रभेदे । सूचित वि० सूचक्क । कथिते, बोधिते, हिंसिने च । [दयोऽयत्र । स चिवत्तक ५० सूचिरिव पत्र मस्य कप । सितार्जकशाके सूचीदलास चिपुष्य पु० सूच्याकार पुष्य पुष्पाग्य यस्य । केतकरचा सूची
पुष्पादयोऽप्यत्व । सचिशालि पु० कर्म० । स्वच्म धान्ये शयामाकादौ । स चौपत्ता ली. सूचीव पत्त्रमस्याः । गण्डदूर्वायाम् । स चौमुख सूचीव मुखमस्य । सितकुशे । हीरके न | भेदे । स चग्रस्थ ल क पु० रूच्यामिव स्थ लः खार्थे कन् । (उलुखड़) रणसूत पु• सू-प्रसवे प्रेरणे ऐश्वर्या वा क । सूर्य, चल यजाते ब्राह्माः
णीगर्भजे वर्णसङ्करभेदे, त्वष्टरि, सार घौ, यन्दिनि, मागधे, लोमहर्षणाख्ये पुराणवतरि च पारदे पु० न० । प्रहते, प्रेरते
च लि.। स ततनय पु. सूतस्य तनयः । भारतप्रसिझे राधेये कणे" रूतपुत्रा
दयोऽप्यन । तस्य सूतपालितत्वात्तथा त्वम् । सू ति स्ती सू-हिन् । प्रसवे प्रबलः सूतिमारुतैरिति' समतिः सूयते ___ कण्ड्यते सोमोऽत्न सू आधारे तिन् । सोमाभिषय मौ । सूतिका स्ती• स्मू-क्क कन् अत इत्त्वम् । नवप्रसृतायां स्तियाम् 'उद
क्यां सूतिका विनि' स्मृतिः । स तिकागार न० स्तूतिकाया निवासयोग्यमगारम् । सूनकारट है ।
सूति काग्टहादयोऽप्यन । स.तिकारोग पु० ६त । वैद्यकोत रोगभेदे । सतिकाषष्ठी ती० सूतिकाग्टहपूज्या घष्ठी शाक• । सूतिकागारे___ प्रसवावधि षष्ठे दिवसे पूज्यायां षष्ठीदेव्याम् । सन्थान त्रि० सुष्टु, उत्स्यानम् उद्योगो यस्य । चतुरे, कर्म कुशले । स त्या स्ती स-क्यप मि० । यत्नाङ्गस्नान दे, अभिषवे, सोमरसपाने के
For Private And Personal Use Only