________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १२७४ ]
सुसिकता स्त्री० प्रा० । शर्करायाम् । उत्तमयालुकायां ब० व० ! सुस्थ लि. मुखेन तिष्टति स्था-क । अारोगेषण युको सुखित्ति च । सुना स्वी• सु+न-क । (खेसारी) शमीधान्यभेदे । मुस्मात वि. सुख, स्नातः मु+स्त्र-क्क । मङ्गलद्रव्येण कृतस्नाने । सुहित लि० सु+धा-क्त । तृप्त, विहित च । प्रा० । मुन्दहिते न ।
५व० । अग्निजिहाभेदे स्त्री० . लग्नाञ्चत्त र्थस्थाने च । सुहद पु० सुछ हृदय' यस्य मित्रार्थे 'हृदादेशः । मित्र ज्योतिधोकस हृदय वि. सछु, हृदयं यस्य प्रशस्तम नरक । प्रा० । सुचित्ते न० । स हृइल न० सु हृदय बलम् । मित्ररूपे से न्ये ।। स स्त्री० स्तू-किम् । स्रुतौ, प्रसवे, क्षेपे प्रेरणे च । स क न० सू-प्रेरणे किप स्वार्थे कन । उत्पले, वागणे, बाते च । सकर पु० सू- इत्य व्यक्त प्राब्द करोति क-अच। वराहे, भकारे,
मृगभेदे च । वराहकान्तायो, वराहयोनिति च ती डीप । सूक्त न० सु +३च-क्क । सुन्दर कयो, एकार्थ प्रतिपादके एक दैवत्य वेदम
न्त्रम गुदाये च । यथा प्रस्टका पुरुप्रस्तूत गियादि तानि च वंदे बनि सन्ति तत्र महादानोपयोगी न कवयित् मज्ञानि तुलादानादिपद्धती अस्माभिः उद्ध,तानि । “जपपानि स्रज्ञानि तथैव
चैषा मिति वहिपुराणम् । सक्षम न० सूच-सान् । के तत्रे, अध्यात्मपदाथै, अलङ्कारभेदे च । कतक.
वृक्ष पु० । अपरिमाणवत्ति अल्प च लि। साकशाफला रती रूम कृष्ण फल यस्याः । मध्ट मजम्ब हो । स मतण्डल पु० सूक्ष्मस्त एड लोऽस्थ । (खसखस) दुनिख्याते, पिण्यल्या स्ती।
गोयबुद्धौ । स मदगिन् त्रि. सूक्ष्म पर प्रति हम-गिनि । अत्यन्न सुचुडौ कुशासहा पत्त्र पु० सूक्ष्म पन्त्रमस्य । धान्य के , वन जीरके, देवसर्पगे, लघु
वदरे, सुरपणे, वनव यां, बावल क्षे, लोहिते क्षौ च । शत. पुष्पायां, शतावर्थ्य , लघुनाहावां टुरालभायां, घा काशमस्याच भनी । कम् अत इत्वम् । तत्रंथ ।
For Private And Personal Use Only