SearchBrowseAboutContactDonate
Page Preview
Page 1283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १६७१ ] मुवा प्रसव न० सुवर्णस्य प्रसव दूध । एकवाल के । सुवर्गाणिज् पु० मुवर्णस्य बणिक् क्रयविक्रयादिकर्ता । जातिभेद (सोनारवेने) वर्णणिकाटतयोऽप्यत्व । सुवर्णधी स्त्री० सुवर्य मिन पीता यथी। पीतवर्ण यथिकायाम् । सवर्णवर्गा स्त्री सुवर्णस्य व वर्णो यस्याः । हरिद्रायाम् स्वर्णतल्य वर्ण युत्तो कि सुवर्णा स्त्री: सुछ वर्णो यस्या: । कालागुरुणि, वाघ्यालके च । स्वर्ग जी , हरिदायाम, आखकर्यां च स्त्री० डीप । सक्यस स्त्री सुष्ट वयोऽस्याः । प्रौढ़ायां स्त्रियाम् । सुबल्लि (नी) स्वीः प्रा? | भोमराजील तायाम् । सुव हा स्त्री सुखेन उहाते वायुनासो सु+वह-खल | शेफालिकाया, रानायां, गोधापद्याम्, एलाप गम्,ि शसक्यां, वीणायां, विध. तायाम, रुद्रजटाया, हंगपा, गन्धनाकुला, मुसल्या, नील सिन्धुनार च । मुख्वाह्य वि० । सुवास पु० सुर, वासः । सङ्गन्धे सुखनिवासे च । ६० । मुगन्धयुक्त, सनिवासान्विते च त्रि। सुवासिनी लो० मुखेन वसति सु+वरा-णिनि । चिरण्या चिर' पिकुलवासिन्याम् स्विथाम् । सुविद् पु० सुष्टु, वेत्ति विद्-झिप । पण्डते । मुष्ठ विद्यते लभ्यते ___विद-लाभ किप । गुणाद्यायां स्त्रियाम् । सुविद ए० गु+विद क । कञ्चु किनि । सुविदत् ए० सुविद गुणाद्या स्त्रियमति अत-किप । न्टपे । सुविदल्न पु• सुविदत राजान लाति ला. क । छन्तःपुरेकताधिकृत. ___ वञ्च किनि च । सविदता राजा लीयते ला-क । अन्त: पुरस्थनाम् स्तो। [त्रि। सुविनीता सी. सु+वि+नी-त । सुशीलायां गधि । सुविनययुक्त सुबीज पु० सुछु वीच्यतेऽसौ वीज-क । (खसखसे) दृक्षभेदे ६ब । सन्दरयीजवति वि० । प्रा० । सुन्दरे वीजे न । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy