SearchBrowseAboutContactDonate
Page Preview
Page 1284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२०२] स वीरक न• सु +बीर-गवु ल । मौ वीराजने । . स वीरान न० सुबीरयति वीर्यान्वितं करोति सु +धीर-अत्त कर्मः। कालिके ।। [उत्तमे वीर्य न० । स वौर्य म० सुषु वीर्य यस्मात् । वदरीफले । वन कार्यास्था स्वी., प्रा. सुवृत्त पु० सुष्टु वृत्तः वर्नुलः। भरणे (ोल) सुन्दरहत्तान्विते त्रि. शतपत्त्रयां, काकल्या द्राक्षाय ञ्च स्ती । [मत्याम् । स वगा स्त्री सुष्ठ वेगो वायुनिमारण वेगो यस्याः ५ त० । महाज्योति स वेल पु • स गता वेला समुद्रकून येन । त्रिकूट पर्वते । सुषु, वेला - मर्यादा स्थितिः यस्य । शान्त, प्रणते च लि. । सुवेश पु• सु खेन विश्यते उपभुज्यते सु +विश घञ् । श्वेक्षौ सुन्दर- वेशयुक्तो त्रि। सुब्रतो ती० सुषु व्रत नियमो यस्याः । सुशीलायां गवि सुन्दर. - व्रतयुक्त त्रि। [सुखवति त्रि। सुशमन् पु • शह-मनिन् सुछ शर्म सुखं यस्य । न्दपभेदे सुन्दरमशल्य पु० मुष्ठ दृढ़ शल्यं यस्मात् । ख'दरे । सुशवौ स्ती• सु +शव-अच गौरा० ङीष् । कारवेल्ल , कृष्णजीरके च सशाक न सुष्ठ शाको यस्मात् ५व० । भाद्र के । तत्म योगे हि शा कस्य सु स्वादुता । म छ, शाको यस्य । चञ्चु शाके, नण्डलीये, (नटे शाक) भिण्डायाञ्च पुः ।। सुशिख पु० सुन्दरी शिखा यस्य । बङ्गो, चित्रकरणे च । शोभन शिखायुक्त लि । मयूरशिखायां स्त्री। सशीत न० प्रा० । पीतचन्दने अतिशीतन्नम्पर्श । तद्दति नि । मशीतल न० प्रा० । गन्ध टणे अनिशीतगुण युके त्रि० । सुगीता स्ती• प्रा९ । शतपत्त्रयाम्, शीतगुणवत्या स्ति यां च । सशोम पु० स+श्य मा सम्प्रसारणञ्च । शीतस्पर्श । तद्दति हि । सुगोल पु० सुन्दर-शीलमस्य । विष्णु पार्श्वचरभेदे शोभन चरितान्विते लिए सुश्रीक स्त्री सुन्दरो श्रीरस्य कप । सक्षकीच । सुन्दर श्रीयुक्त वि. मुश्रुत पु• स यते +-त । विश्वामित्रसनिपने चिकित्साशास्त्र - For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy