SearchBrowseAboutContactDonate
Page Preview
Page 1282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२७० । सुरोद पु० सुरेव उदकमस्य उदादेशः सुरासस । सुलभ लि. मुखेन लभ्यते मु+लभ खल् । छानायासलयं । माघपण्य धूमपचायाञ्च स्त्री। सुलोचन पु० सुषु, लोचनमस्य । हरिणे । सुन्दरनेत्रयुक्त वि• । [लि. सुलोमशा स्त्री० सुलोमानि सन्न्यस्याः श । काकजङ्घारच्चे मुलोमयुक्त म लोमा स्त्री सुष्ठ लोमास्यस्याः डीप । ताबवल्याम्, मांसच्छदायाञ्च सुलोहक न० प्रा० 1 पित्तले । स्त्रियां डीप तस्य नश्च । सुलोहिता स्त्री० प्रा० । अग्निजिहादच्छे । सुरक्तवर्णे पु• तहति लि. सुवन पु० मुष्ठ वल सेवनात् यस्मात् । वनवाम् ६ब· । मुन्दरान नयुक्त वि० । प्रा० । सुन्दर सुखे न० । सुवचस् लि• सुष्ठ वचोऽस्य । वाग्मिनि । सुवचैक पु० सुष्ठ वर्चयति सु+बच-णि च-गवु ल । मर्जिकाक्षारे । सुवर्चला स्त्री सुष्टु, वर्चयति वर्च-णिच-कच। सूर्य भार्थायाम, ..छतहाम्, ग्रादित्य भलायो, बझायव । देशभेदे १० । सुवचिक पु० सुवर्च+यस्तपर्थे ठन् । सर्जिकाचारे । नतका स्त्री सुवचिन् पु० कु+मच-णित णिनि । मजिकाचारे। सुवम न० मठ वर्णोऽस्य । खनामख्याते धातुभेदे, हरिचन्दने, स्वर्ण गैरिके, धने, नागकेशरे । 'कर्ष सुवर्णस्य सुवर्णसंज्ञ' मित्यु के कर्ष मिते काञ्चने च यज्ञभेदे, धुस्त रे करण गुगगुली च पु० । सुछ, वो रूपमक्षर वाख । सरूपे मुन्दराक्षरयुक्त च त्रि• । 'न सुत्र र्णमयी ननुः पर नल वागपि तावकी तथेति नैषधम् । सुवर्णक न सुवर्ण मिद इवार्थे कन् । पित्तले, मुष्ठ वर्णोऽस्य कम् । सुन्दरवर्णयुक्त लि। [(चांपावला)। सुवर्णकदलो स्त्री० सुत्र, यो यथाः कर्म । वर्णवर्ण कदल्याम् सुवर्णकार पु० सुपर्ण सुवर्ण मयभूषणादि करोति क अच् । (सेकरा) . स्वर्णकार जातिभेदे । सुवागरिक सुवर्षभित्र पीत गैरिकम् । (वर्ण कमाटि) गैरिकभेदे । भुवनकुलो लो सुरमिर पीता न कुली । महाज्यो तम याम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy