________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| १२६८ ]
सुराजविन् पु० सुरां सुरासम्पादन माजीवति आ + जीव णिनि । श
ण्डिके ।
इति स्मृतिः ।
सुराप विसुरां पिवति पाक | मद्यपानकार के 'सुरापः शत्रावदन्नक' सुरापगा स्तो० त० | गङ्गायाम् । खरतरङ्गिणादयोऽप्यत्व | सुरापान न॰ खरा पीयतेऽनेन पा करणे ल्युट् । अवदंशे (चाटनी )
सुरायाः पान येषां गत्वम् । माच्यदेशस्य जने पु० | सुराभाग पु० सुराया भागः व्यप्रभागः । सुरामण्ड े ।
ܢܪ
Acharya Shri Kailassagarsuri Gyanmandir
सुरामण्ड पु० ६० | सुराया अग्रभागे ।
ટ
सुरारिहन्त पु० सुराणामरिं हन्ति हन-तृच् । विष्णो । सुरार्ह न० सुरान् देवानर्हति कार्ह अण् । हरिचन्दने ।
सुराष्ट्र पु० ६ब० देशभेदे (सुरट) ।
सुराष्ट्रज न॰ स्त्री॰ सुराष्ट्रदेशे आयते जन-डं । तुवरिकायाम् । कृष्णामुझे, विषभेदे च पु० । तद्देशजातमाले वि।
सुराख पु० सुरपूर्विका व्याह्ना यस्य यूरान् श्राह्वयति गन्धेन या + - क वा । देवदारुते, मरुवके, हरिद्राक्षं च ।
सुरुङ्ग पु० सु+रुज- अच् पृ० । शोभाञ्जनवृक्षं ।
सुरूप न० सुन्दर रूपमाय | तूले । सुन्दररूपवति वि० पण्डिते पु० शालपर्णयां भार्ग्याम् च स्त्री० । प्रा० सुन्दर रूप न० ।
सुरूहत्रा पु० सु+रुह कुन् पृ० | गहू भाण्डे | सुरेन्य पु इज्यते पूज्यते यज- क्यप् ६० । सुरेन्द्र पु० सुराणामिन्द्रः श्रेष्ठः राजा वा । इन्द्रे सुरराजे । सुरेभ न॰ सु+रेभ यच् । रङ्ग े । (रांग) ।
I
सुरेवट पु० पृष्ठ रेवट : सु+रेव श्रटन् वा । रामपुगे ।
स ुरेश्वर पु० खराणामीश्वरः । रुद्रे, इन्द्रे च । स्वर्गगङ्गायां, दुर्गायाच स्त्री॰ ङीप् ।
सरेष्ट पु० ६० | शाले, सुरपुन गे, शिवमनाम् च ब्राह्मयां स्त्री० सुरोत्तम · सुरेत्तमः । खय्यै, देववष्ठेति।
सुरोत्तर पु० सुरेषु त.पू जनेषूत्तरः श्रेष्ठः । चन्दने ।
For Private And Personal Use Only
[स्त्री० |
बृहस्पतौ । तुलस्यां