SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२१] अजा स्त्री० अल्यते इत्यन् किम् अले भूषाये लाति ग्टहाति ला क ४त. मातरि । चलतीति अल् पर्याप्तः सन् लाति सर्वानत्ति ग्टहाति जानाति बा ता-क । सर्वज्ञायां सर्वभक्षिकायां परमा.. मदेयतायाम् मा च अथर्व वेदे अकाले त्यादिस्तून प्रसिद्धा । अब रक्षण, गती, स्प हायां, टप्नौशोभायां, श्रवणे, व्याप्तौ, आलि जाने, प्रार्थने, प्रवेश, सत्तायां वौ, ग्रहण, बधे, सामर्य, अवगमे, करण, इच्छोत्पादने च यथायशं सक० अकं च म्वादि मेट् परः । अयति बाधीत् । प्राय । अब अन्य व्यय-अन् । निश्चये, व्याप्तौ अनादरे, असाकल्ये, आलम्बने, शुद्धौ, परिभ, नियोगे, निम्नतायां च । अबकर पु० अपकीर्य ते संमार्जन्यादिभिः अप-कृ-मणि अम् । सम्माजन्यादिभिः हिप्ने धूलपादौ । अवकाश पु अय+काश घत्र । अवस्थितियोग्यतासम्पादक काले, देशे च । तत्र कालिकोऽवकाशः क्रियान्तरस्थितियोग्यतासम्पादक: स चायसर इत्यस्य च्यते, “हत्वावकाशे रुचि संप्रत सम्" इति भट्टिः। द्रव्यान्नरस्थितियोग्यतासम्पादको दैशिकः स चायकाश इत्यो अब काश किलोदवामिति” रघुः । अवको वि. अब-कृ कर्मणि क्त । चूर्णिते, ध्वस्त च । अबकोर्णिन लि. अवकीर्ण ध्वस्त ब्रतमस्यस्य इनि । क्षतधते । अवकष्ट त्रि. अवनकष-त । दूरीकते, अपसारिते, वहिष्कारितेच अव केशिन् बि• अवच्युत के सुख यभात् ५ब. अषक शून्यता फल शून्यतामोशित भीखमय अवक+ईश-पिनि । अफले हो । अवसन्नाः केशा विद्यले अस्य दूनि । अल्पक शयुक्त निक अवक्रय पु० अबक्रीयते प्रतिपदानेन स्वाधीन क्रियते ऽनेन अबक्री-अच् । माद्यस्य प्रतिरूपत्व न देवे मूल्ये, भाटक च अवक्षुत लि० अब-हु-क्त । उपरि कतच्छुते । [भम ने च न० । अवक्षेप • अव+चिप--पञ्। मिन्दावाम् । ल्यु टि अबच्चेपणमप्यत्र ११ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy