SearchBrowseAboutContactDonate
Page Preview
Page 1277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२६५ ] स भाञ्जन पु० रुठु भाति भा क कर्म० । शोभाञ्जनपच्छे । स भिक्ष वि० सुखेन लभ्या भिक्षा यत्र पर्या तान्नत्वात् । प्रचुरानयति कालादौ । [कायाम्न सभिचा स्त्री सुष्ठ मिन्यते याचतेऽसौ भिक्ष-अ। धात पुष्मिस भौरक पु° सुछ भीः सुभी: तामीरयनि विरहिणाम् ईर-खुल । पला हजे। स भूति • सुजु भवति । स भू-निच् । पण्डिबभेदे । प्रा | रुन्द विभू तो स्त्रो• ६५० । तहति त्रि० । विल्वचे पु० ।। स भृश न० सुषु भगम् । अतिशये दाद्ये । तदति त्रि। [वि. | सम्र (5)स्तो सुष्टु, म यस्याः वा जङ् । नार्याम् सुन्दरभु युक्त । स म न० सुष्ठ मीय ऽदः सु-मा-घञर्थे क। पुष्पे । चन्द्र, कर्पू रे, नभसि च ० । स मङ्गला तो कुछ मङ्गलं यहाः ५ च. (माकड़हागा) वृो सुम अल युके त्रि. स्तियां डीप । 'सुमङ्गली इयं वध रिति श्रुति म मदन पु० सुजु मदय त कोशिलान् मद-गच ल्यु आम्बने । स मधर न० प्रा० । अ यन्न पयवाक्य, सान्त्व वाक्ये च । अतिमधर __ रलचुजे हि । स मन ए० २, मन्यते मन अप । गोषणे, धुस्तरे च । समनः एलिका स्त्री॰ सुमनसः जान्याइव पत्रमस्थाः कप अत इत्वन् । जातोपत्रिकायाम् । जातीफले । स मनःपाल ९० रुष्टुमको यग्मात् लाहक् फलम ख । कपित्थे, ६२० । स मनस् न० सुरु मनो यस्मात् यस्य वा । पुष्प । अ.य० इत्यन्ये "किं मेव्यते मनमा मनमापि गन्ध दूत' रसगङ्गाधरः। मला त्यो रूखी । प्रशस्तचित्तयु के हि० | प्रा० । ममान्ने मनसि न० । स मना रखी० सुन्छु नन्य ने मन अप । चालतोक्षे । स मनोरजन न. ६० । पुज्यूलो परागे । स मित्रा लो. लक्ष्मण नान र दशरथपत्नी मेहे। रुन्दरमित्रको विक स मुख चु० सुख सुख मसात् अस्य वा । गणेश, पण्डिते शाकमे दे, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy