________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२६४
सुप्रयोगविशिख पु० सुधु, प्रयोगो निक्षेपो यस्य तादृशो विशिसो यस्य । .. शीघ्रहने वाणमोक्षशीघतारूपपाटय युक्त। . स प्रलाप पु. सु++लप-घज । सुवचने । स प्रसव पु० सु+प्र+सद-त। कुवेरे । प्रसादयुक्त लि. | संज्ञायां कन् । कृष्णार्ज के पु.।
[युक्त लि। स प्रसरा स्त्री सु+म+सू-अन् । प्रसारिण्यां-लतायाम् विस्तार• सं प्रसाद सुखेनानायासेन प्रसादो यस्य । शिवे । प्रा० । सुन्दरप्रसन्न
तायाम् । स फल पु० सुषु फलमस्य । दाडिमे, वदरे, मुझे, कर्णिकार, कपित्थे . च । सुन्दरफलवति त्रि० । इन्द्रवारुण्टा कुपाण्ड्या , कदल्या,
कपिल द्राक्षायाञ्च स्त्री० । स बन्ध पु• सुखेन बध्यते असौ वन्ध धज । तिल हो । सु भग सुष्ट, भगः माहात्म्यादिः यस्य । चम्पके, अशोके, रक्ताम्लाने,
टङ्कणे च । सुदृश्य , प्रिये, शोभन श्वर्य युक्ने च त्रि.। कैवतीमु. स्तायां, शालपोम्, हरिद्रायां, नीलदूर्वायां, तुलखा, प्रियङ्गो,
कस्तयां, स्वर्ण कदल्या, वनमझिकायां, पतिप्रियायां स्त्रियां च स्त्री । सुभगम्भावुक लि. असुभगः सुभगोभवति भू-चपथ खुकञ् मुम्च ।
प्रियम्भविष्णौ । स भगामुत पु० सुभगायाः पतिप्रियायाः सुतः । सौभागिनेये । स भङ्गाः पु० सुखेनानायासेन भज्यते नि:सार त्वात् भन्ज-धज ।
नारिकेलरचे। स भट पु० प्रा० । रुन्दरयोगरि । स भद्र पु० सुष्ठ भद्र यस्मात् । विष्णौ । ६० । शोभनमङ्गन यति . लि । पामाल तायाम् श्रीकृष्णय भगिन्याञ्च स्त्री० | कप । देव
रथे, विल्ववच्छे च पु० । [गत्वम् । लायन्तील तायाम् । सभद्राणी स्त्री सुभद्र सुमङ्गलमानयति या+नी-ड गौ० डीष । मुभद्रेश पु. ६त । अर्जुने । भद्रा पत्यादयोऽन्यत्र ।
For Private And Personal Use Only