SearchBrowseAboutContactDonate
Page Preview
Page 1278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2244J नागभदे, सितार्जके, वर्वरे, वनवरिकायाञ्च । सुप्रसन्नवदने,. मनोहरे चति । स्त्रियां ङीप । सुन्दर- स मूल पु० सुष्ठ मूलमस्य । श्वेतशोभाञ्जने । शालपणत्री पृनिपणी च स्त्री॰ । सुन्दरमूलयुक्त त्रि । संज्ञायां कन् गजरे नः । स मेखल पु० सुष्ठु मेखला यस्मात् ५६० | उझरचे, ६० । मेखलान्विते लि० । [याम् ६० । सुन्दरमेधायुक्त लि सुमेधस स्त्री सुष्ठु सेधा ५० असिच् । ज्योतिमत्यां लतासुमेरु पु० प्रा० । पर्बतभेदे, जपमाला सीमास्वगुटिकायाञ्च । सम्भ(ख) पु० शुभ यच् ट० | देशभेदे | तद्द प्रवासिनि पुत्रष० । सवामुन पु० यमुनाया इदम् सुषु यातुभं प्रियत्वेनान्यख अच् । विष्णौ, घमराजे, प्रासादविशेषे, पर्वत है, भेघभेदे च । सुबोधन पु० सुखेन युध्यतेऽसौ छ।युत-युच् । धृतराष्ट्र राजप I दुर्योधने । [च 1 स र पु० पृष्ठ, राति ददात्यभीष्ट सु+राक । देवे, खर्थे, पण्डिते ु सुरकता त्री० श्व० 1 गुडूच्याम् । देवनिर्मित लिए। सरताक पु० सुरक्फ़ द्रव प्रायति य क । कोषा खरके च । सुरगुरु पु० ६० | छहस्पती | सुरग्रागयौ पु० उराणां ग्रामणीः नेता | इन्ह े । रङ्ग न० छ्ज्, रङ्गो यात् ५ । हिङ्घले (वर्णकमादि) भेदे ।। प्रा० | नागरङ्ग े, गद्दे च । म रङ्गधातु ए० ७४ रङ्गो रञ्जनं यखात् कर्म । गैरिके । स रङ्गिका स्त्री उष्ठ रङ्गो रञ्जन यस्या: ५०, कप् ग्रत इत्रम् | U सूयाम् ।। रक्तशोभाञ्जने च । स ुरङ्गा स्त्री० ष्ठ रङ्गों यदद्याः ५० मौ० ङीष् । स र ज्येष्ठ पु०. ७० । चतुर्मुख ब्रह्मणि । For Private And Personal Use Only काकनासायामः स ुरज्जन पु० सुरञ्जयति सु+रन्ज शिच्-ल्यु । गुवाके | सुरतन +रम-भावे क्त । स्त्रीपुंसयोः सङ्गमरूपे रमणदे सुरम: कर्त्तरिक्त 1. त्यन्नरते लि!
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy