________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[2244J
नागभदे, सितार्जके, वर्वरे, वनवरिकायाञ्च । सुप्रसन्नवदने,. मनोहरे चति । स्त्रियां ङीप ।
सुन्दर-
स मूल पु० सुष्ठ मूलमस्य । श्वेतशोभाञ्जने । शालपणत्री पृनिपणी च स्त्री॰ । सुन्दरमूलयुक्त त्रि । संज्ञायां कन् गजरे नः । स मेखल पु० सुष्ठु मेखला यस्मात् ५६० | उझरचे, ६० । मेखलान्विते लि० । [याम् ६० । सुन्दरमेधायुक्त लि सुमेधस स्त्री सुष्ठु सेधा ५० असिच् । ज्योतिमत्यां लतासुमेरु पु० प्रा० । पर्बतभेदे, जपमाला सीमास्वगुटिकायाञ्च । सम्भ(ख) पु० शुभ यच् ट० | देशभेदे | तद्द प्रवासिनि पुत्रष० । सवामुन पु० यमुनाया इदम् सुषु यातुभं प्रियत्वेनान्यख अच् । विष्णौ, घमराजे, प्रासादविशेषे, पर्वत है, भेघभेदे च । सुबोधन पु० सुखेन युध्यतेऽसौ छ।युत-युच् । धृतराष्ट्र राजप
I
दुर्योधने ।
[च 1
स र पु० पृष्ठ, राति ददात्यभीष्ट सु+राक । देवे, खर्थे, पण्डिते
ु
सुरकता त्री० श्व० 1 गुडूच्याम् । देवनिर्मित लिए।
सरताक पु० सुरक्फ़ द्रव प्रायति य क । कोषा खरके च ।
सुरगुरु पु० ६० | छहस्पती |
सुरग्रागयौ पु० उराणां ग्रामणीः नेता | इन्ह े ।
रङ्ग न० छ्ज्, रङ्गो यात् ५ । हिङ्घले (वर्णकमादि) भेदे ।। प्रा० | नागरङ्ग े, गद्दे च ।
म रङ्गधातु ए० ७४
रङ्गो रञ्जनं यखात् कर्म । गैरिके ।
स रङ्गिका स्त्री उष्ठ रङ्गो रञ्जन यस्या: ५०, कप् ग्रत इत्रम् |
U
सूयाम् ।।
रक्तशोभाञ्जने च ।
स ुरङ्गा स्त्री० ष्ठ रङ्गों यदद्याः ५० मौ० ङीष् । स र ज्येष्ठ पु०. ७० । चतुर्मुख ब्रह्मणि ।
For Private And Personal Use Only
काकनासायामः
स ुरज्जन पु० सुरञ्जयति सु+रन्ज शिच्-ल्यु । गुवाके |
सुरतन +रम-भावे क्त । स्त्रीपुंसयोः सङ्गमरूपे रमणदे सुरम: कर्त्तरिक्त 1. त्यन्नरते लि!