________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२६३ ]
से पिङ्गला स्त्री प्रा. । ज्योतिनं यां, जीवन्त्याच्च । स.पौत न० प्रा० । गजरे (गाजर)। सुन्दरपीतवर्षे पु.। तहति स पुट पु० सुषु, पुटमस्य । कोनकन्दै, विष्णु कन्दै च । स पुत्रिका स्त्री सुतु पुत्रः पच्चः यस्याः कप अत इक्वम् । अलका _याम् (तेन्तापोका) । सुप करा स्वी• सुष्टु पुष्क रमस्तपस्याः अच। स्थलपद्मिन्याम् । स.पष्प न० प्रा० । लवङ्गकुसुमे, प्रपौण्डरीके, ढले, स्तीणां रजसि च ।
'सुपुष्यैराकीर्ण' कुभुमधनुषो मन्दिरमिति रहामास्तवः । सुषु पुष्पमस्य । (पाल्दामान्दार) हछे । कप । पाटलायां स्ती. अत इत्वम् ।
[पुष्यायाम, मित्रे यायां, द्रोणपुष्पग्राञ्च । स पुष्पो सी मछु, पुष्पमस्याः गौ० डीप । श्वेतापराजितायां, शनस पूर पु० मुष्ठ पूर्य ते सु+पूर-क./ वीजपूरे । सु पूरक पु० सुष्टु पूरयति पूर-एयु ल । वको । सप स्त्री० व्याकरणपरिभाषिते सुप्रभातौ प्रत्यये । निद्रिते त्रि। सप्त न• स्वप-भावे त संप्रसारणम् । निद्रायो, शयने च । कर्तरि क्ला सप्तजन पु. सुप्तो जनो यत्र । अर्द्धरात्र।। म नि ती स्वप क्लिन् । शयने, निद्रायाम, वने च करोति सुप्ति- जनदर्शनातिथिमिति नैषधम् । म प्रतिभा स्ती छु, प्रतिभा यस्था: ५व. । सुरायाम् मा० । उज्व
लबुद्धौ । ६० । नवति त्रि। [पादक छन्दोभेदे स्ती स प्रतिष्ठा स्ती० प्रा० । प्रशमायाम् । ६५० तहति वि । पञ्चाक्षरस प्रतीक पु० सु, प्रतीकं यस्य । ईशान कोणस्थिते दिगगजे शिवे, कामे ___ च कुन्दराङ्ग त्रि. । प्रा• | सुन्दरेऽङ्ग न । स प्रभा स्ती सुषु, प्रभा यस्याः । अग्निजिह्वाइछे । सुन्दरदीप्तिमति
वि०। प्रा० । शोभनदीप्तौ स्ती । सुप्रभात न• प्रा. | शुभसूचकप्रात:काले, तत्र पायमाङ्गल्यवाक्ये घi सुप्रयुक्तशर पु० सुप्रयुक: शरो येन । शीघ्रहस्ते वाणमोचनाभ्याचा.
टवयुक्त।
For Private And Personal Use Only