________________
Shri Mahavir Jain Aradhana Kendra
स पत्रक पुरु ष्ठ पत्र मस्य
स्त्री | तत्त्वम् ।
O
www.kobatirth.org
[ १२६२ ]
नौलक पु० सुनीलमिव इवार्थे कन् । नीलम्टङ्गराजे, नोवासने,
नीलरत्ने च ।
स ुन्द पु० । दैत्यभेदे, धानरभेदे च ।
T
·
२०
स ुन्दर लि. सु + उन्द- वरन् शकः । मनोहरे । स्त्रियां ङीप | साव उत्तमस्त्रियां त्रिपुरसुन्दरीदेव्याञ्च । कामदेवे, ष्टच्च भेदे च (सुदरि) | सुपक्क पु० सुन्दरं पच्यते न पच-क्त तस्य वः । शोभनाको सुन्दरपरिणते लि० सुपच लि.भुक्त' सत् सुखेन पचप्रते पच घञर्ये क । लघुपाके द्रव्यमाले ! सुपत्त्र न० ष्ठ, पचमस्य । तेजपत्रे व्यादित्यपत्र पु० सुन्दरपत्र युक्त वि. रुद्रजटायां, शतावर्थ्या, पालङ्कां शालपञ्च स्त्री० । शोभाञ्जनटचे जलुकाय
स्वार्थे कन् ।
Acharya Shri Kailassagarsuri Gyanmandir
सुपथ ए० कुष्ठ, पन्याः प्रा० यच् मा | सद्दर्त्मनि सदाचारे च रुष्ट, पन्या यत्र अन्त् समा० । सुन्दरपथ युक्त लि० ।
स पथिन् पु० प्रा० समासान्ताभावः । सत्पथे ।
७
पद्मा स्त्री सुष्ठ, पद्यते पद-म | वचायाम् । सझिन्यां स्त्री॰ |
स ुपर्ण पु० कुष्ठ, पं पत्त्रं पच्चो वा यस्य | गरुड़े सुन्दरपर्ययुक्त लि० नागकेशरे दु० | बहुव्रीहा कप । यारग्वधे हजे, सप्तच्छदथ्यो, गरुडे च । शालपत्रा, रेणुकाय, पलाश्यां स्वर्णजीवन्त्याञ्च
2
O
कापि कात दूवन् ।
स ुपर्णाकेतु 50 सुपर्णो गरुडः केतुर्यस्य । विष्णौ ।
स पण स्त्री० सुष्ठु पन्यस्याः गोल्ङीष् । पद्मिन्यां, गरुड़मातरि च । सुपर्णीतनय ०६ । गरुड़े । [पर्व्वणि न० !
सुपर्वन् ० ४ पर्व यस्य । देवे, वाणे, वशे, भूमे चमा । सुन्द सपर्वा स्त्री पर्व यस्याः डाम् । तदूर्वायाम् | पाक्य • पाकमर्हति यत् । विहलवणे ।
..
सृ,पार्श्व पु० छष्ठ, पार्श्वेऽस्य । पुट (पाकुड़) वृत्तभेदे, सम्पातिषुच्त्रे विहगभेदे च सज्ञायां कन् । गई भागड
पुन्दरमण
शान्विते लि
For Private And Personal Use Only